________________
गणककुमुदकौमुदीटीकासमेतम्। (७) मांशादिनोपरिस्थितोऽहर्गणो हीनोंऽशादयो. रविबुधशुक्रा भवन्ति अत्र भाज्यभाजकयोहानयनेऽपवर्त्यमध्ये बीजान्यन्तर्भूतान्युक्तानि तानि सान्तरितानि तन्निरासार्थङ्करणगताब्दपिण्डावेदाङ्गै ६४ श्चतुःषष्टिभिर्भागे हृते यदाप्तं कलादिकं तेन हीनाः कार्याः। यथाहर्गणः१५९३१६ अयं द्वितीयस्थाने स्थितः १५९३१६ एकत्रस्थो विश्वै१३ गुणित २०७११०८ स्त्रिखाडै ९०३ भक्तो लब्धमंशाः २२९३ शेषं ५२९ षष्टिगुणः ३१७४० भाजकेन ९०३ भक्ते लब्धाः कलाः ३५ शेषं १३५ षष्टिगुणं ८१०० भाजकेन भक्ते लब्धाः कलाः८ कलाद्यानयनमेव परिपाटी सर्वत्र ज्ञेया। अंशायेना २२९३।३५।८ हर्गणो १५९३१६ हीनः १५७०२३ अत एकमंशं गृहीत्वा षष्टिकलाः कृत्वा ३५ पातिते शेषं २५ अस्यैकं गृहीत्वा षष्टिविकलाः कृत्वा विकलाः ८ शुद्दे शेषम् ५२ एवमंशादिः १५७०२२॥२४॥५२॥
अथाब्दबीजसंस्कारः-गताब्दा ४३६ वेदाङ्गै ६४ भक्ता लब्धेन कलादिना ६।४८ पूर्वागतकलासु हीनाः१५७०२२ ।१८।४त्रिंशद्भक्तं लब्धं५२३४शेषमंशाः २ राशीनां५२३४ द्वादशभक्त लब्धं भगणः ४३६ शेषं द्वौ राशी २ एवं भगणादिः भगणः ४३६ राश्यादिः २।२।१८।४स्वक्षेपेण राश्यादिना १०।२९।१३।० युतः १२।३१।३१।४ भागानां त्रिंशद्भक्ते लब्धेनो १ परि राशिस्थाने युतः १३ द्वादशभक्तः
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com