________________
गणककुमदकौमुदीटीकासमेतम्। (५९) याम्योऽपरं कर्कमृगादिषटे ते चायन दक्षिणसाम्यक स्तः। खाश्वाः ७० शराङ्गानि ६६ रसेषवो ५६ऽनि वेदाश्च ४३ धिष्ण्यानि २७ खगाः ९ शरस्य ॥६॥ खण्डानि तैः क्रान्तिवदत्र साध्यो बाणः कलादिस्त्रिहृतोऽङ्गुलादिः।
मकरादिषटमुत्तरायणं कर्कादिषदं दक्षिणायनं भवति । खाश्वाः ७० शरांगानि पञ्चषष्टिः ६५ रसेषवः षट्पञ्चाशत् ६ अग्निवेदास्त्रिचत्वारिंशत् ४३ धिष्ण्यानि सप्तविंशतिः २७ खगा नव ९ एतानि शरस्य खण्डानि षट्, तैः क्रान्तियत् कान्तिसाधनोक्तविधिना बाहुभागास्तिथ्युद्धता इत्यादिमा कलादिः शरो भवति त्रिभिर्विशक्तेऽगुलादिः स्यात् । अथ सपातचन्द्रः ६ ।। ५२ । २३ भुजः । १ । ५२ । २३ अस्यांशाः १ । ५२ । २३ पञ्चदशभिर्भागोन पतति तेन भुक्तशरखण्डाभावः, भोग्यप्रथमखण्डेन ७० भुजांशाः १। ५२ । २३ गुणिताः १३१ । ६ पञ्चदशभिर्भ लब्धं कलादिः ८ . ४४ त्रिहृतोऽगुलादिः २ । ५५ विधिभेदादल्पान्तरः अंगुलादिशरस्यैवात्रोपयोगस्तस्माद्भुक्तमये सर्वत्र कलादेरुपयोगः ॥ ६ ॥ __ अथ चन्द्रादिविम्बानामंगुलमानमिन्द्रवजार्द्धनोपजतया चाह
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com