________________
(६०) करणकुतूहलम् । बिम्बं विधोः स्यात्स्वगतियुगाद्रिभक्ता रखेर्दस्रहता शिवाप्ता ॥७॥ विनीन्दुभुक्तिस्तुरगांगभक्ता भूभाकभुक्त्यद्रिलवेन हीना । राहुः कुभामण्डलगः शशांक शशांकगश्छादयतीनबिंवम् ॥८॥
चन्द्रस्य स्फटभक्तिर्यगादिभिश्चतःसप्ततिधि ७४ भक्ता लब्धं चन्द्रबिम्बांगुलानि स्युः, रविस्पष्टागतिर्दनात्यां २ गुणिता शिवैरेकादशभि ११ भक्ता लब्धं रविबिम्बं स्यात् । अथ चन्द्राक्तिस्त्रिगुणा तुरगाङ्गैः सप्तषष्टिभि ६७ भक्ता सूर्यभुक्तेः सप्तांशेन ७ हीना भूभा छायाबिम्बं स्यात् । भूछायायद्विधुकक्षा तावद्वर्तते, यथा चन्द्रगतिः ८ २९ । ३५ युगाद्रि ७४ भक्ता लब्धं चन्द्रबिम्बम् ११ । १२ अंगुलादिः । रविगतिः ६१ । २१ दलहता १२२ । ४२ शिव ११ भक्ता लब्धं रविबिम्बम् ११।९ चन्द्रगतिः ८२९ । ३ त्रिगुणा २४८८ । ४५ तुरगांग ६७ भक्ता लब्धम् ३७ । ३२ रविभुक्तेः ६१। २१ सप्तमांशेन ८।४५ हीनं भूछायाबिम्बम् २८ । २२ । स्वस्वयोजनबिम्बानयनम् । स्वस्वपातकलाभिः कक्षा गुणिता चक्रकला २१६०० भक्ता लब्ध योजनात्मकं बिम्बं भवति । एवं कतरवेविम्बं योजनात्मकम् ६५२२ चन्द्रस्य ४८० एवं सर्वेषां यथास्थानं प्रदर्शयिष्यामः । अथ छादकमाह राहु भामण्डलगश्चन्द्र छादयात, चन्द्रमण्डलगः सूयाबम्बमाच्छादयात। अतश्चन्द्र
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com