________________
मणककुमुदकौमुदीटीकासमेतम् । (६१) अहे चन्द्रबिम्बं छायं शूमा छादिका। सूर्यग्रहणे सूर्यबिम्ब छायं चन्द्रबिम्बं छादकः ॥ ८ ॥
अथ ग्रासप्रमाणमुपजात्याहयच्छाद्यसंछादकमण्डलैक्यखण्डं शरोनं स्थगित तदाहुः । छन्नं पुनश्च्छाद्यविवर्जितं तत्खच्छन्नमेतनिखिलग्रहे स्यात् ॥९॥
छाद्यच्छादकबिम्बमानयोर्योगस्याई शरेण हीनं स्थगितं ग्रासप्रमाणं छन्नमित्यर्थः। तच्चेच्छरोनं भवति तदा ग्रहणाभावः छन्नं छायमानेन हीनं सदंगुलादिखच्छन्नं स्यात्, एतत्तुल्यमाकाशं बिम्बादुपरि छादयति, परमखच्छन्नं नवांगुलासन्नम्, छन्नं विंशत्यंगुलासन्नम् एतत्सर्वग्रहणे सम्भवति । यथा छायं चन्द्रबिम्बम् ११ । १२ छादकं भूभाबिम्बम् २८ । २२ उत्तयोरैक्याईम् १९ । ४७ यदा शराभावस्तदा परममानैक्यखण्डमंगुलविंशत्यासन्नम् १९॥ ४७ शरेण २। ५७ हीनं स्थगितम् १६। ५० छन्नं चैतच्छायमानेन ११। १२ विवर्जितं जातं खच्छन्नम् ५। ३८ अथ विंशोपकार्थ क्षेपकश्लोकः-"छन्नं नख २० गुणं रुत्वा छायमानेन भाजितम् । छन्नम् १६ । ५० विंशति २० गुणम् ३३६।४० छायेन १११ १२ भक्तं लब्धं विंशोपका भवन्तीति व्यवहारः ३०।३ परमविंशोपकाश्चत्वारिंशदासन्ना भवन्ति ॥ ९॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com