________________
(६२) करणकुतूहलम् । अथ स्थितिविमर्दे मिन्नजातेरुपजात्याहद्विघ्नाच्छराच्छन्नयुताहतात्पदं खाष्टेन्दुनिघ्नं विवरण गत्योः । भक्तं स्थितिः स्यादटिकादिरेवं खच्छन्नतो मर्दमपि प्रजायते ॥१०॥ पूर्वानीतः शरो द्वाभ्यां गुणनीयश्छन्नेन युतः पुनस्तच्छनेन गुणितस्तस्मात्पदं मूलं ग्राह्यं तन्मूलं खाप्टेन्दुभिरशीत्युत्तरशतेन गुणितं चन्द्रसूर्यस्फुटभुक्त्यन्तरेण भक्तं लब्धं घटिकादिस्थितिर्भवति, छन्नवत्खच्छन्नेनैव विमर्दै भवति, यतो भूभा सूर्यगत्या पूर्वतो यात्यतो रविगतिर्ग्रहीता । यथा शरः२।५७ द्विन्न ५।५४ छन्नेन १६।५२ युत २२॥ ४४ छन्नेनैव गुणितः ३८२।४० मूलम् १९।३४ खाष्टेन्दुभिः १८० गुणितम् ३५२२।० चन्द्रसूर्ययोर्गत्यन्तरेण ७६८।१४ भक्तं लब्धम् ४।३५मध्यस्थितिघटिकादिका, परमास्थितिःपञ्चघटिकासन्ना, एवं खच्छन्नतो मर्दः, द्विगुणशरः ५।५४ खच्छनेन ५।३८ युतः१३।३२ खच्छन्नेन गुणितः ६४। ५८ पदम् ८ खाष्टेन्दुगुणम् १४४० भुक्त्यन्तरेण ७६८।१४ भक्तं लब्धं मर्दघटिका । ५५ परमविमर्दः । घटिकाइयासन्नः॥ १० ॥
अथ ग्रहणमोक्षयोः स्थितिविमर्दानयनं पश्चकालसाधनमिन्द्रवजात्रयेणाहविक्षेपतो नागयुगैर्विभक्ता नाड्यादिकं यत्फलमत्र
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com