________________
(५८) करणकुतूहलम् । कलादिना ११ । ५३ युतः, एवं गम्यघटीभिश्चन्द्रगतिः ८२ ९। ३५ यातघटी ३।११ गुणिते षष्टया भक्ते कलादिफलेन युतौ गम्यत्वात्स्वल्पान्तरत्वाद्विकलाभेदेऽपि न दोषः । अमावास्यायां रविचन्द्रौ राश्यादिसमौ पूर्णिमायां च षड्राश्यन्तरे लवादिसमौ तात्कालिकश्चन्द्रः २। ०।१६।८ सूर्यः । ८। ० । १६ । १० पातः ४ । १ । ३६ । १५॥ ॥ ४ ॥
अथ शरसाधनमुपजात्याहसपाततात्कालिकचन्द्रदोा त्रिनी कृताप्ता च शरोऽङ्गुलादिः । सपातशीतद्युतिगोलदिक्स्यान्मेषादिषड्यं खलु सौम्यगोलः॥५॥
सपातेति तात्कालिकपातेन सहितस्य तात्कालिकचन्द्रस्य भुजज्या कार्या सा त्रिभिर्गुणिता कतैश्चतुर्भिक्ता लब्धमंगुलादिः शरः स्यात् । सपातचन्द्रस्य गोलवशादिग्यस्य तादृशः सपातचन्द्रे सौम्यगोलस्थे सौम्यशरः याम्यगोलस्थे याम्यशरः सगोलः कथं दिगित्याह-मेषादीति-मेषादिराशिष सौम्यगोलः, अपरं तुलादिषङ्गं याम्यगोलः यथा पातः ४।१। ३६।१५चन्द्रः २।०।१६।८संयुतः सपातचन्द्रः६।१।५२ । २३ भुजः ०११॥५२॥ २३ ज्या ३ । ५६ त्रिनी ११ । ४८कताप्ता २ । ५७ शरोंऽगुलादिः सपातचन्द्रो दक्षिणगोले तेन दक्षिणः ॥ ५॥
अथायनज्ञानं प्रकारान्तरेण शरानयनं साढ़ेंन्द्रवजयाह
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com