SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ गणककुमुदकौमुदीटीकासमेतम् । (१०७) त्रिंशद्भक्ता राश्यादिः ४ । २२ एतत्समो यदा सूर्यो भवति तदागस्त्यस्योदयः । अथ पूर्वागतेन ४४ । • गजाइयो भागाः ७८ हीनाः ३४ । ० राश्यादिः १।४ । । . एतत्सदृशे रवावगस्त्यस्यास्तः। यदागस्त्योदयकालोऽभीष्टदिनात्कियद्भिर्दि नैरिति ज्ञातुमिष्यते तदेष्टदिनार्कस्योदयार्कस्य चान्तरकला रविभुक्त्या भाज्या लब्धदिनैरगस्त्योदय एष्यः यद्युदयसूर्यो महान्यदि न्यूनस्तदा गत एवमस्तसूर्यादस्तमयोऽपि । अथ चन्द्रस्योदयास्तसाधनम्-शके १५७१ फाल्गुनशुक्ल १० गुरौ चन्द्रोदयविलोकनार्थ गताब्दाः ४१२ अहर्गणः १५०८४३ अस्तकालिकाः स्वदेशीयाः ग्रहास्तत्र सूर्यः १० । २१ । २।११ चन्द्रः ११।६। १९ । ४३ उच्चम् १।३। ४२ । ३६ पातः ०।२। ५५ । ३८ अयनांशाः १७ । ५२ । ५५ स्पष्टोऽर्कः १०॥ २२। ५८ । ५३ गतिः ६० । ८ चन्द्रः ११ । १९ । २६ । १७ गतिः ७३५। ४ चरमृणम् ३५ चरपलसंस्कृतसूर्यः १० । २२। ५८ । १८ चन्द्रः ११ । ९ । १८। ५९ पात ० । २। ५५। ३३ अडुलायः शरो याम्यः २८ । ५२ अथ पश्चिमोदयत्वात्रिभयुक्तश्चन्द्रः २।९। १८ । ५९ कान्तिः सौम्या २३ । ५० । १७ अक्षांशा याम्याः २४ । ३५ । ९. नतांशा याम्याः । ४२। ५२ दृक्कर्मफलमृणम् १ । ७ दृक्कर्मसंस्कृतश्चन्द्रः Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034533
Book TitleKaran Kutuhalam
Original Sutra AuthorN/A
AuthorBhaskaracharya
PublisherKshemraj Krishnadas
Publication Year1902
Total Pages160
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy