________________
(१०६) करणकुतूहलम् । हश्च । प्रोक्तेष्टकालांशयुतेः कलाभिः साध्यास्तदानी दिवसा गतैष्याः॥ १४॥
खेः सकाशात्माग्ग्ग्रहश्चेदधिकः प्रत्यग्दृग्ग्रह ऊनः स्यात्तदा प्रोक्तकालांशानामिष्टकालांशानां च योगः कार्यस्तस्य कलाभिर्गतगम्या दिवसाः साध्याः साध्यानन्तरकलाभिः किन्तु संयोगविषय इष्टकालांशानामधिकत्वे ये गता दिवसाः प्राप्तास्ते गम्या ज्ञेया न तु गताः गम्याश्चेद्ता इत्यर्थः । उक्तं च सिद्धान्तशिरोमणौ-"तथा यदीष्टकालांशाः प्रोक्तेयोजयधिकास्तदा । व्यत्ययश्च गतैष्यत्वे ज्ञेयोऽहां सुधिया खलु" इति ॥ १४॥ अथ अगस्त्योदयास्तमुपजात्याहअक्षमाष्टहतियुक्तवर्जिताः अष्टगोमितलवा गजाद्रयः । तत्समे दिनमणौ च कुम्भभूर्याति दर्शनमदर्शनं क्रमात् ॥ १५ ॥ इतीह भास्करोदिते ग्रहागमे कुतूहले । विदग्धबुद्धिवल्लभे ग्रहोदयास्तसाधनम् ॥६॥ स्वदेशाक्षभाया अष्टभि ८ र्या हतिर्गुणना तया युक्ता अष्टाधिकनवति ९८ मितांशास्तत्तुल्ये सूर्येऽगस्त्यस्योदयो भवति । अष्टाहतिप्रभाहीनाष्टसप्तत्यंशमिते रखावूनेऽगस्त्यस्यास्तो भवति । यथा संरोह्यामक्षमा ५। ३० अष्ट ८ गुणा ४४ । ० अनेनाष्टगोमितलवाः ९८ युक्ताः १४२। ०
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com