________________
गणककुमुदकौमुदीटीकासमेतम् । (१०५) यल्लब्धं तत्संख्यागता उदयास्तयोर्दिवसाः भवन्ति यथा पश्चिमोदयत्वात्रिभयुक्तग्रहः ४।१७।२७।६ सायनः५।५।४११६ क्रान्तिः सौम्याः ९।३२।५६ अक्षांशा याम्या २४॥३५॥९ भिन्नदिक्त्वादनयोरन्तरम् १५।२। ३ नतांशा उन्नतांशाः ७४।५७।४७ नतज्या ३११४ उन्नतज्या १२५।२८ नतज्या ३१।४ शरणाडुलायेन ४०।९।गुणिता १२४७।१९ गुण ३ गुणा ३७४११५७ उन्नतज्यया भक्ते लब्धम् ३२॥ २४ कलादिहक्फलं शरनतांशयोरन्यदिक्त्वाणं परं पश्चिमत्वाद्धनं ग्रहे १।१७।२७।६ दृक्कर्मसंस्कृतो यहः १ । १७ ५९।३० सूर्यः १।३।६।१२ उदयग्रहसूर्ययोरल्पः सूर्य एव ग्रहो लग्नं पश्चिमत्वात्सषनार्कस्य भोग्यः ९८ लगभुक्तम् ७१ अनयोर्योगो १६९ घटी २०४९ षडणा १६।५४ इष्टकालांशाःप्रोक्तकालांशेयोऽधिकास्तेनोदयो गतः, उभयोरन्तरांशाः ३ । ५४ कलाः २३४ खानामिभिर्गुणिताः ७०२०० सूयोकान्तसप्तमवृश्चिकोदयन ३४३ अक्ता लब्धं क्षत्रकलाः २०४।३९ सवर्णिता १२२८९ बुधगतिः १०३।३८ सूर्य गतिः५७।२८ अनयोरन्तरेण ४७।१० सवर्णितेन२७७० लब्धं दिनगतम् ४।३५।५८ एवमिष्टदिनात्पूर्व वैशाखकृष्ण भौमे घट्यः ३४।२ समये उदयो बुधः पश्चिमे एवं सर्वेषां कर्तव्यम् ॥ १३ ॥
अथ विशेषमिन्द्रवजयाहप्राग्ग्ग्रहश्चेदधिको खेः स्यादूनोऽथवा पश्चिमदृग्य
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com