________________
गणककुमुदकौमुदीटीकासमेतम् । ( ३९ )
१२२८१४० विकलीकृतेन गत्यन्तरेण ४६९१२ भक्ता लब्धं गतघटिकाः २६ । १० । गम्यस्य प्रतिविकलाः ६७ ८६० विकलीकृतेन गत्यन्तरेण ४६९१२ भक्तं लब्धं गम्या घटिकाः १ । २६ अथ चन्द्रनक्षत्रार्थं चन्द्रः ० । ८ । ४७ । २१ कलाः ५२७ । २१ खखगजैः ८०० भक्तं लब्धं • अश्विन्या एव गतम् ५२७ । २१ अस्य प्रतिविकलाः १८९ ८४६० चन्द्रगत्या विकलारूपया ५०३६० भक्ता लब्धं गतघटिकाः ३७ । ४१ गतं स्वहरात्पतितं गम्यम् २७२ । ३९ प्रतिविकलाः ९५१५४० चन्द्रगत्या ५०३६० भक्ता लब्धं गम्या घटिकाः १९ । २९ अथ सूर्यः १ । ३ । ६ । १२ अस्य कलाः १९८६ अश्विनीतो गतनक्षत्रम् २ कृत्ति - काभोग्यमिदं शेषम् ३८६ । १२ कृत्तिकाया गतमस्माद्यदि गतघटिका आनीयन्ते तदा भुक्तिसमग्रकृत्तिका याति तदपेक्षया नक्षत्रचरणकलारूपया ३४४८ भक्ता लब्धं कृत्तिकाद्वितीयपादस्य दिनानि ३ । १४ । २४ गतं यदि गम्याः साध्यते तदा शेषम् १८६ | १२ स्वहरात २०० पतितम् १३ । ४८ विकला ८२८ सूर्यगत्या ३४४८ भक्ते लब्धं गम्या दिनघटिकाः ० । १४ । २४ एवं सर्वेषां ग्रहाणां गतं गम्यं दिनानि घटिका वा साध्याः स्वबुद्धया सर्वमूह्यम् । अथ योगार्थं रविचन्द्रयोगः १ । ११ । ५३ । ३३ अस्य कला अष्टशतैः ८०० भक्ता लब्धम् ३ भोग्यः सौभाग्ययोगः शेषम् ११३ । ३३ गम्यम् ६८६ । २७ गतियोगेन ८९८६
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com