________________
( ४० )
करणकुतूहलम् ।
५ । ४८ प्राग्वद्भक्तं लब्धं गम्यं घटिकादि ४५ । ५५ ॥ अथ ग्रहाणां भूमेरुपरिस्थितियोजनानि सूर्यस्य ६८९३७७ चन्द्रस्य ५१५६६१ भौमस्य १२९६६१८ बुधस्य १६ ६०३१ गुरोः ८१७६५३७ शुक्रस्य ४२०४०८ शनेः २०३१९० ६८ नक्षत्रस्य ४१३६२६६७ ध्रुवस्य ८२ ७२५३१५ करणविवृतौ स्फुटतादिखटानाम् ॥ २१॥ २२॥ इति श्रीकरणकुतूहलवृत्तौ स्पष्टाधिकारो द्वितीयः समाप्तः ॥ २ ॥
अथ विप्रश्नाधिकारो व्याख्यायते, त्रिभिः प्रकारैः प्रभकथनं यस्मिन्स त्रिप्रश्नः के ते त्रिप्रकाराः दिग्देशकालत्रयः प्रश्नाश्वक्र इष्टच्छायाद्यास्तेषां परिज्ञानमिति. तत्रादौ लंकादेशीयस्वदेशीयमेषादिलग्नपरिमाणमुपजातिजातकचतुष्केणाह
लंकोदया नागतुरंगदस्रा गोंडकाश्विनो रामरदा विनाढ्यः । क्रमोत्क्रमस्थाश्वरखण्डकैः स्वैः क्रमो - त्क्रमस्थैश्व विहीनयुक्ताः ॥ १ ॥ मेषादिषण्णामुदयाः स्वदेशे तुलादितोऽमी च षडुत्क्रमस्थाः । तात्कालिकोऽर्कोऽयनभागयुक्तस्तद्भोग्यभागैरुदयो हतः स्वः ॥ २ ॥ खाग्युद्धृतस्तं रविभोग्यकालं विशोधयेदिष्टघटीपलेभ्यः । तदग्रतो राश्युदयांश्च शेषमशुद्धद्धत्खाग्निगुणं लवाद्यम् ॥ ३ ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com