________________
( ३८ )
करण तूहलम् ।
+
भक्ता लब्धं २७ गतास्तिथयः कृष्णद्वादशीगता शेषं ११।४१। ९ त्रयोदश्यागतं स्वरात्पतितं गम्यम् • ।१८।५१ अस्य प्रतिविकलाः ६७८६० गतस्य प्रतिविकलाः २५२४१४० सूर्यचन्द्रगत्यन्तरेण ७८१।५२ विकलीकृतेन ४६९१२ भक्ता लब्धं गतघटिकाः ५३।४८ अस्य गम्यस्य प्रतिविकलाः ६६८६० पूर्वभाजकेन ४६९१२ भक्ता लब्धा घटिका १| २६ तिथिपत्रे ५४।२० तद्दिनोचौदयaौ रविचन्द्रौ अथ त्रयोदश्यागता तत्र को हेतुरुच्यते - मासान्तत्वाच्चतुस्त्रिंशत्कला रामबीजस्यर्णत्वात्तिथिःपञ्चदशकलाः रामबीजशुद्धाच्चन्द्रात्साधिता घटिकायेनाधिका यत्र तिथ्यादिसाधनं भवति तद्यथा अत्रैव दिने रविः १।३।६।१२ पञ्चदशकला रामबीजशुद्धाः स्पष्टचन्द्रः ९।७।२८ विरविचन्द्र इत्यादिना चतुर्दशी, एषा तिथिघट्यादि ५५।९ अथामावास्यामौदयिकश्चतुस्त्रिंशत्कला रामबीजासक्तौ स्पष्टो रविः १|४|५|२९ गतिः ५७ । २८ चन्द्रः ०।३।१७।१६ गतिः ८४०/५० कर्मशुद्ध, आभ्यां तिथिरमावास्यैव ५०/५१।९ तिथिपत्रेऽमावास्या ४८ । ४५ यदत्रान्तरं तद्रामबीजभक्तं नान्यदिति ज्ञेयम्, मया बालावबोधाय विस्तीर्योक्तं धीमन्तः स्वयमेव वदन्ति, अथ करणसाधनं विरविचन्द्रांशाः ३३५२ षट्रभक्ता लब्धं करणानि ५५ एकोनानि ५४ सप्तभक्ते शेषं५ बवादिगणने गतानि पञ्चकरणानि षष्ठं करणं भोग्यं वणिजमागतमस्य गतमंशादि ५/४१/९ स्वरात्पतितं गम्यम् । १८ । ५१ गतस्य प्रतिविकला
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com