________________
गणककुमुदकौमुदीटीकासमेतम् । (३७) इतीह भास्करोदिते ग्रहागमे कुतूहले। विदग्धबुद्धिवल्लभे नभासदां स्फुटक्रिया ॥२॥
अर्कोनचन्द्रस्यांशा द्विस्था एकत्र रवि १२हृता अपरत्र षड् ६ हृता द्वादशाप्ता इता गताः शुक्लपक्षप्रतिपदादितस्तिथयःद्वादशभिरंशेरेका तिथिः।उक्तं च-“अर्कादिनिःसृतःप्राची यद्यात्यपहरञ्छशी।तच्चन्द्रमानमंशैस्तु ज्ञेया द्वादशभिःस्थितिः” इति । षडाप्ता एकरहिता निगदितकरणानि तानि बवाद्ववनामकरणात शुक्लपक्षप्रतिपदुत्तरार्धाद्भवति कृष्णचतुर्दश्युत्तराच्छिकुनादि चतुष्टयं भवति, उक्तं च चतुर्दश्यन्त्याादि शकुनादि चतुष्टयं शकुनिचतुष्पदनागकिंस्तुघ्नं प्रथमे प्रतिपत्तिथ्यवादिति, ग्रहकला इति यस्य ग्रहस्य नक्षत्रं जिज्ञासितं भवति तस्य कला अष्टशतैः८०० भाज्याः लब्धसमान्यश्विनीतो गतनक्षत्राणि, चन्द्रार्कयोगस्य कला अष्टशतैः ८०० भक्ता लब्धसमा योगा गता विष्कुम्भादयः, अथ सर्वत्र भक्तादवशिष्टं तद्वतं तदेव गतं स्वहरात्पतितं गम्यं भवति गतगम्ययोः विकलाः स्वभुक्त्या भक्ता गता गम्याश्च घटिका भवन्ति यदि कलीकतया भाज्यते गम्यया प्रतिविकलया भाज्या लब्धा मता गम्याश्च घटिका भवन्तीति विशेषः, यथा सूर्यभुक्त्यूनयाप्तास्तिथिकरणघव्यस्तथा तस्यैव गत्याप्ता नक्षत्रपटिका रविचन्द्रयोगाप्ता योगघटिकाः, यथा रविणा १।३।६।१२ चन्द्रः ०।८।४७॥ २१ ऊनः ११३५४११९ अस्यांशाः३३५॥४१९द्वादश
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com