________________ गणककुमुदकौमुदीटीकासमेतम् / (93) दि कृत्वा शेषैस्तिथिवद्धनमृणं वा कार्य संक्रान्तिषु पक्षयोरर्कघटीफलं यथा-कर्के मृगे त्रयः षटुं 3 / 6 सिंहे कुम्भे गजा दश८।१०।कन्या मीने अवारुद्राः 11 / 11 तुला मेषे शिवा दश ११।१०वषेऽलौ च गजास्तःि८६धनग्मे त्रिशून्यकम्३।०।रविनाड्यो मृगादौ स्वकर्कादौ च ऋणं क्रमात् ॥इति। अर्कस्य पञ्चदशभागाः कार्या मन्दफलस्यांशानां नाड्यः एताः सिद्धा घटिताः अत्र घटिका द्विगुणा नवभक्ता भागा भवन्ति, एते मध्यमरविगतिविवरेण भक्तास्ते दिनाधिकेनाधिकास्तदत्र लाघवार्थ द्वादश १२गुणिता नाड्यः षष्टया यदाप्यते ते दिनानि भवन्ति, अत्र सुबुधेरनुकम्पया सुखार्थ शेषार्थमत्र वच्चोक्तार्कघटीफलमिति मुहुर्मुहुरुक्ताः कर्कमकरयोः प्रथमाई तिस्रो घटिकाः 3 षडुत्तरार्द्ध एवं सर्वत्र कर्कादावृणं मकरादौ धनमित्यर्थः।यतः शेषस्फुटीकरणमुदये जाते राशियां राशिद्वयेन युतात्सूर्यादस्ते राशित्रयेण युताद्रवेर्बह्वाचार्योक्तकर्मघटीफलं ग्राह्यं तच्च खगुणै 30 र्गुणितं तथा धनर्ण शेषे ऋणं याम्ये सौम्ये धनमित्यर्थः।पुनः स्पष्टीकरणम्-अथ संक्रान्तेरुदयात्सूर्याकान्तराश्युदयात्रिप्रश्नोत्तात्खखामि 300 भिस्त्रिशतैहीनातिथिभिः पञ्चदशभि 15 गुणितात्स्वादयेन संक्रांत्युदयेन भक्तायल्लब्धं तच्छेषे गुरोरुदये धनं कार्यम् / अथास्तसाधनम्-अस्ते तु संक्रान्तेः सप्तमराश्युदयात्खखाग्नि३००रहितादिप्रकारेणानीतं फलमृणं शेषे कार्य ततःस्पष्टशे Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com