________________ (94) करणकुतूहलम् / षस्योदये पञ्चदशभिः 15 सहान्तरमितैर्गम्योऽधिकरिष्टदिनाइतोदयः, अस्तो वेदगजामिभिः सहान्तरं ततः प्राग्वज्ज्ञेयं यथा शाके 1543 लौकिकाषाढकृष्णे 4 भौमे गताब्दाः 438 अधिमासाः 162 अहर्गणः 160074 अयं गताब्दानां ४३८दशांशेन 43 / 48 युतः १६०११७१४८पञ्चानाभि 105 हीनः 160012 / 48 नन्दनवाग्निभि 399 भक्ता लब्धस्य न प्रयोजनं शेषम् 13148 पञ्चदशायो हीनस्तेन गम्योदयः। शेषस्पष्टीकरणम्-अथ वृषस्य द्वितीयपक्षे रविस्तेनार्कघटीपलं 6 द्वादशगुणम् 72 षष्टया लब्धं दिनादि 1 / 12 मकरादित्वाच्छेषम् 13 / 48 धनं जातम् १५१०अथ रविः 1 / 29 उदयत्वाद्विराशि 2 युतं 3 / 29 तस्यार्कघटीफलं 6 त्रिंशद्गुणितम् 1800 षष्टया भक्तम् 3 / 00 लब्धं दिनादि कर्कादित्वाच्छेषे१५१० ऋणं जातम् 12 / 010 पुनः सङ्क्रान्तेरुदयः 256 खखामिनि 300 हीनोऽत्र हीनो न भवति तेन शोध्यो न शुद्धयेद्यदा तदा कार्य व्यस्तविशोधनमिति तेनोदयः 256 खखाग्नि 300 शुद्धः 44 तिथिगुणः 660 वृषोदय 256 पलैक्तं लब्धं दिनादि 3 / 34 / 4 1 गुरूदयत्वाद्धनं शेषं परं व्यस्तं तदुक्तमिति शेषम् 1500 ऋणे कते शेषम् 9 / 25 / 19 स्पष्टं जातं पञ्चदशभिः 15 सहान्तरम् 5 / 34141 एभिर्दिनादिभिरिष्टदिना Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com