________________
गणककुमुदकौमुदीटीकासमेतम् । (१०१) कुरहिताः पाताः कुजादाशयः। रुद्रे ११ शोङ्क ९ दश १० द्विपा ८ अथ लवा अष्टौ ८ ग्रहाः९ कुअराः ८ शून्यं० शैलभुवः १७ स्वचञ्चलफलैर्व्यस्तैरमी संस्कृताः॥९॥ शशिनश्चन्द्रादारभ्य सूर्यादयः कालांशाश्चन्द्रस्य द्वादशकालांशाः भौमस्य सप्तदश बुधस्य त्रयोदश गुरोरेकादश शुक्रस्य नव शनेः पञ्चदश १५ अनृजोर्वक्रिणो ग्रहस्य कुरहिता एकेन हीना अत एव कालांशाः यथा वक्रिणो भौमस्य षोडश १६ बुधस्य द्वादश १२ गुरोर्दश १० अगोरष्ट ८ शनेश्चतुर्दश १४ अथ भौमादारस्य रुद्रादिराशयोऽष्टायंशाधिकाः पाताः स्युः यथा भौमस्य पातो राश्यादिः ११८ एवं बुधस्य १११९ गुरोः ९४८ भूगोः १०० शनेः८।१७ अमी पाताः स्वस्वशीघ्रफलैर्व्यस्तैः संस्कृताः कार्याः धनेहीनाः हीनैर्युक्ताः स्पष्टाः स्युः बुधशुक्रयोः पाताः स्वमन्दाभ्यां फलाम्यां ग्रहवदेव युक्तहीनौ कार्यों तयोः पातौ स्पष्टौ स्तः केनचिदनयोर्मन्दफलं व्यस्तं कृतं तदसते सम्यग्वासनां न जानन्ति ॥ ९ ॥
अथ भौमादारभ्य कलात्मकषिक्षेपात्तथा साधनं च शार्दूलविक्रीडितेनाहमन्दाभ्यां बुधशुक्रयोरथकुजाद्विक्षेपकाः खेश्वरा ११० दीषुक्ष्माः १५२ षडगाः ७६ षडग्निश
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com