________________
(१०२) करणकतूहलम् । शिनः १३६ खत्रीन्दवो १३० लिप्तिकाः । खेटात्पातयुतात्तथा ज्ञसितयोः शीघ्रोच्चतो दोयंका क्षेपनी चलकर्णहत्रिविहृता स्यादडुलाद्यः शरः॥ १० ॥
भौमस्य विक्षेपः शरः कलात्मकदशोत्तरशतम् ११० एवं बुधस्य १५२ गुरोः ७६ भृगोः १३६ शनेः१३० अथ शरसाधनम् । खेटादिति । स्फुटग्रहः स्वीयस्फुटपातेन युक्तः कार्यः बुधशुक्रयोस्तु स्वशीघोच्चं स्वीयस्फुटपातेन युतं कार्य ततः सपातस्य ग्रहस्य भुजज्या स्वस्वशरण गुण्या स्वस्वशीघ्रकर्णेन भक्ता लब्धं कलात्मकं त्रिभिर्भक्तमकुलात्मकं शरो भवति स च सपातग्रहदिक्। यथा स्पष्टो बुधः१।७।२७। ६ गतिः १०३।२८ मन्दफलं धनम् ०।१५।७ शीघोच्चम् ३।४।५७११६ शीघ्रकेन्द्रमु२।३।२८१४३गतिः१८०।२४ कर्णः १४५/१५ अथ पातः ११।९।०० मन्दफलेन धनरूपेण ०।१५।७ युतो जातः स्पष्टः पातः ११।९।१५।७ शीघ्रोच्चन ३।४।५७।१६ युतस्य २।१४।१२।२३ जज्या ११५।६ शरेण १५२ गुणिता १७४८५।१२ कर्णेन १४५।१४ अक्ता लब्धं कलादिशरः १२००२७ सपातशीघोच्चमुत्तरगोले तेनोत्तरस्त्रिभक्तोडुलादिः४०।९ शरः ॥१०॥
अथायनाक्षजहकर्मद्वयमपि लाघवार्थमैक्यत्वेन शार्दूलविक्रीडितत्रयेणाहप्राक्पश्चात्रिभहीनयुक्तखचरक्रान्त्यक्षतोऽशा नताः
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com