________________
गणककुमुदकौमुदीटीकासमेतम् । ( १०३ )
शुद्धास्ते नवतेः स्युरुन्नतलवाः साध्ये पृथक्तज्जयके । क्षेपघ्नी नतशिञ्जिनी गुण ३ गुणा भक्तोनतांशज्यया स्वर्ण लब्धकला ग्रहे शरनतांशैकान्यदिक्त्वे क्रमात् ॥ ११ ॥ पश्चाद्व्यस्तमितीह दृष्टिखचरस्तत्सूर्ययोरल्पकः कल्प्योऽर्कस्त्वपरस्तनुश्च घटिकाः प्राग्वत्तयोरन्तरे । पश्चात्पयुतात्तु ता रसहताः कालांशकाः संति तैः प्रोक्तेभ्योऽभ्यधिकैर्गतः समुदयो न्यूनैस्तु गम्यस्ततः ॥ १२ ॥ व्यस्तश्चास्तमयस्तदन्तरकलाः खाभ्राग्निभिः सगुणा भानो राइयुदयेन चेदपरतस्तत्सप्तमेनोद्धृताः । ताः स्युः क्षेत्रकला जवान्तरहृता वक्रे जवैक्योद्धृता यातेष्योऽस्तमयोऽथवा समुदयो ज्ञेयोऽत्र लब्धैर्दि नैः ॥ १३॥ प्रागिति प्राच्यामुदेति क्षितिजोऽष्टद सैरित्यादि पूर्वसम्बन्धिकेन्द्रांशैर्यदि ग्रहस्योदयास्तावायाति तस्मिन्दिने तदासन्नग्रहं स्फुटं विधाय यदि प्राच्यामुदयास्तौ तदा राशित्रयेण हीनं कुर्याद्रहं प्रतीच्यां चेत्तदा त्रिराशियुतं कुर्यादेवंभूतस्य ग्रहस्य कान्तिं कुर्यात्परं सा कान्तिः शरेण संस्कृता न कार्या केवलैव ग्राह्या, उक्तं च भाष्येऽत्र केऽपीयं कान्तिः शरेण संस्काति क्रान्तिमुत्पादयन्ति सा वृथैव ज्ञेया कस्मात्रिभहीनयुक्तग्रहस्य विमण्डलाभावात्तस्मादेव केवलाः कान्त्यंशाः प्रसाध्याः इति ततः क्रान्त्यक्षयोन्निदिक्त्वेऽन्तरमेकदिक्त्वे योग इत्यनेन
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com