________________
(१२२) करणकुतूहलम् । तदेवान्तरं चतुर्विंशतिभि २४ भक्तं हस्ता भवन्ति यथा पूर्वागतदिनादिभिः ० । १४ । ५६ चालितौ जातौ समौ गुरुः ११ । १६ । ३६ । १५ शुक्रः ११ । ३६ । ३६ । १५ जातावेतत्कालीनौ पुनः स्पष्टौ कृत्वा शरौ साध्यावत्र स्वल्पत्वात् पुराकतशीघ्रफलं मंदफलं ताभ्यां शरौ साध्येते स्वचञ्चलफलैरित्यादिना शरः साध्यते गुरुपातः ९।८। • । • शीघ्रफलेन ७ । ४२ । ३१ व्यस्तः संस्कृतः धनत्वात्पाते हीनः जातो गुरोः स्पष्टपातः ९ । ० । १७ । ३२ स्पष्टगुरुणा ११ । १६ । ३६ । १५ युतोजातः सपातः ८।१६। ५३ । ४४ अस्य सुजज्या ११६।२६ क्षेपेण ७६ गुणा ८८४८ । ५६ कर्णेन १३५ भक्ता ६५। २६ विक्ताङलायः शरः २१ । ४८ सपातो दक्षिणगोले तेन दक्षिणशरः शुक्रस्य पातः१० । । ०१० मन्दफलेन १ । ३१ । ११ युतः १० । १ । ३१ । ११ शीघोच्चन ८ । २०। ४९ । ५२ युतः ६ । २२ । २१॥ ३ शुजज्या ४५। २८ क्षेपेण १३६ गुणिता ६१८३ । २८ कर्णेन ८९ । २३ भक्ता ६९ । १० त्रिता २३ । २३ अडुलादिशरो याम्यः । अथ लक्षणान्तरं ज्ञेयमिति यस्य ग्रहस्य दक्षिणशरः स दक्षिणस्थो ज्ञेयः यस्य सौम्यः स उदरस्थो ज्ञेयः शरयोक्सिाम्ये यस्याल्पशरः स इतरग्रहाहच्छरग्रहादन्यदिक्स्थो ज्ञेयः । अथ
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com