________________
गणककुमुदकौमुदीटीकासमेतम् । (१२३) याम्योत्तरस्थयोरन्तरे स्पष्टेषुः स्पष्टो बाणो ज्ञेयः स स्फुटशरो इयोदृश्या युतिर्भवति तस्माल्लम्बनादि साध्यम् ।उक्तं च खेटौ तौ दृष्टियोग्यौ यदि युतिसमये कार्यमेवं तदेव” इति तल्लक्षणमग्रे वक्ष्यति । अथ लम्बनार्थ चन्द्रसूर्यकल्पना द्वयोर्मार्गग्रहयोर्मध्ये यो मन्दाकान्तो मन्दगतिको ग्रहः स रविः कल्प्यः यदि वा यो वक्री स शीघो वा मन्दो वा रवेरन्यश्चन्द्रः कल्प्य उभयोर्वक्रिणोर्व्यस्तमिति यस्तु शीघ्रःस रविरन्यश्चन्द्रः प्रकल्प्य एवं कल्पयित्वा कल्पितात्किल्पितो विधुर्यत्र यस्यां दिश्युत्तरतो दक्षिणतो वा व्यवस्थितः सा दिक् शरस्य ज्ञेया यस्तु सूर्यः स छायश्चंद्रश्छादक इति । अथ लम्बनसाधनोपायः यो युतिसमयः समागतस्ता एव दर्शान्तघटिकाः कल्प्यास्तास्य इष्टघटीभ्यः सषड्सूर्याल्लग्नं माध्यं सषड्रसूर्यः कथं कृतो यतः सूर्यस्य रात्रावेव युतिईश्या भवत्यतः सषड्नः कृतः कदाचित्सूर्यस्य रात्रावपि अचक्रवशादहस्यास्तत्वायतिर्न दृश्यते ग्रहस्य सूर्यदिने स्ववश्यं न दृश्यते तल्लक्षणं वक्ष्यति ततस्तल्लग्नं सायनं वित्रिों कार्य ततः समकला पूर्वविधिना सूर्य प्रकल्प्य तत्रिभोनलमकल्पितसूर्यान्तरभागेश्यः सप्ताद्रय इति सकृत्प्रकारेण मध्यमलम्बनं स्पष्टलम्बनं कृत्वा युतिसमयघटिकासु कल्पितरविग्रहस्य प्राग्भाग ऋणं त्रिभोनलग्नेऽहीने सत्युभयथापि तुल्यं भवति पश्चिमत्रिभोनलग्नेऽधिके सति वा धनं कार्य कल्पितरवेः सकाशादयेतनाः षड्राशयोऽधिकास्तत्पृष्ठ
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com