________________
( ७६ )
करणकुतूहलम् ।
|४०|२३ उच्चम् ६।११/२/५६ पातः २ /२६ | २० चन्द्रे रामबीजं कलाद्यर्णम् १५ रविमन्दफलमृणम् ० |२८|३६ स्पष्टोऽर्कः ३ । ०।६।३४ चन्द्रमंदफलं धनम् ४।४१।५० स्पष्ट चन्द्रः२।२४।१।५७पातः २।२६।५५अयनांशाः १७/५७ । २० चरमलानि १०३ ऋणमतस्तिथिघटी एष्या २८|४६ दिनार्द्धम् १६ | ४३ दिनम् ३३।२६ रात्र्यर्द्धम् १३/१७ रात्रिः २६ । ३४ दलगतघटीनामिति, दिनार्द्धम् १६।४३ गतघटी २८ ।४६ अनयोरन्तरं पश्चिमनतम् १२ । ३ चन्द्रस्य सहचरत्वं तुल्यमेव यदा रात्रावमावास्यान्तो भवति तदा रात्रिशेषघटीयुक्तमित्युक्तवन्नतं साध्यम् । अथ नतफलार्थं नतविहीनहतैरित्यादिना नतेन १२।३ खगुणा हीनाः १७ | ५७ नतेनैव १२ । ३ गुणाः २१६ एभिः खशरभानुभुवः ११ २५० भक्ता लब्धम् ५२/५ दश १० रहितं जातो रविहर: ४२/५ असौ ४२।५ स्वदशांशेन ४ । १२ हीनो जातींशादिश्वन्द्रहरः ३७/५२ निजफलं निजहारहृतमिति सूर्यनतफलं कलादि ० |४० चन्द्रनतफलं कलादि ७।२२ रवौ पश्चिमन - तत्वाद्धनं नतफलसंस्कृतो रविः ३|०/७/१४ चन्द्रस्य पश्चिमनतत्वाच्चन्द्रे२।२४।१।७ऋणं नतफलसंस्कृतश्चन्द्रः २।२३ | ५३।४५|अथ भुक्तेर्नतफलानयनमाह रविगतिफलम् २।५५ हारेण ४२।५ हृतं फलं विकला ३ रविवद्धुक्तौ संस्कृते जाता रविगतिः ५६ । ५८ चन्द्रस्य गतिफलम् २९ । १५ धनं हारेण भक्तं लब्धं कलादि ०।४६ अपरकपालत्वाद्भुतौ ८१९/५०
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com