________________
( १३० )
करणकुतूहलम् ।
शाके १५३९ लौकिक कार्तिक कृष्णे १० भौमे गताब्दाः ४३४ अहर्गणः १५८७५१ उदयकाले मध्यमा योधपुरे स्पष्टास्तत्र रविः ६ । १२ । ४५।३२ चन्द्रः ४ । १२ । २ । ४७ अयनांशाः १८ । १४ । ३४ पातः २ । १।२।३१ सायनार्क ः ७|१|०|६ चन्द्रः ५।०।१७।२१ ॥
अथ प्रस्तुतमारभ्यते पातसम्भवं गतगम्यज्ञानं च वंशस्थेनेन्द्रवज्रयार्द्धनाहविना सपातैन्दुमिहायनांश कैर्युतो रविः शीतरुचिश्व गृह्यते । समानत्वे व्यतिपात वैधृताह्वयस्त दैक्ये रसभेऽर्कभे क्रमात् ॥ १ ॥ पातस्तदूनाधिकलिप्तिकाभ्यो भुक्त्यैक्यलब्धैष्यगतैरहोभिः |
इह पातसाधने सपातेन्दुं विना रविचन्द्रश्चायनांशैर्युत एव गृह्यते यत्र सपातचन्द्र इति नोक्तं तत्रायनांशयुक्तो रविश्वन्द्रश्व ग्राह्यस्तदैक्ये तयोः सायनांशयो रविचन्द्रयोर्योगे रसभे षड्राशितल्येऽर्कने द्वादशराशितुल्ये व्यतिपातवैधतायौ क्रमात्स्यातां यत्र षड्राशितुल्यो योगस्तत्र व्यतिपातनामा पातः यत्र द्वादशराशितुल्यो योगस्तत्र वैधृतनामा पातः स्यात्, क्व सति समायनत्वे सति यदा सूर्यचन्द्रयोः समक्रान्ती भवतस्तदेत्यर्थः । समकान्तित्वे पातसम्भवो ज्ञेय इत्यर्थः । तदूनेति तयोर्यो गे पड़ा शिभ्यस्तथा द्वादशराशिभ्यश्वोना अधिका वा लिप्ताः
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com