________________
मणककुमुदकौमुदीटीकासमेतम् । ( १०९ )
१०।२१।४।५८ क्रान्तिः १२।५३।१० नतांशा याम्याः १२।३३।१६ उन्नतांशाः ७७ । २६ । ४४ नतज्या २६/६ उन्नतज्या ११६।४३ ऋणं दृक्कर्मकलाः ३४।४५ दृक्कर्मसंस्कृतश्चन्द्रः १|१०|३०|१३ प्राग्वदिष्टकालांशाः ११| १८ पूर्वत्वात्सषयोनः कार्यः प्रोक्तेभ्यः १२ ऊनोऽस्तत्वाध्यस्तश्वास्तमय इतिवचनाद्गतः प्रोक्तेष्टकालांशान्तरकलाः ४२ खानाग्निभि ३०० र्गुणाः १३६०० सायनार्कराश्युदयमिथुनपलैः ३०५ भक्ताः क्षेत्रकलाः ४१।१८ गत्यन्तरेण ८० १/५८ भक्ते दिनादयः ०|३|५ एवं गतास्तं चतुर्दश्यां शेषरात्रीष्टसमये ३।५ चन्द्रास्त: सूर्यासन्नवशेन चन्द्रस्यास्तः पूर्वस्यां कृष्ण चतुर्दश्यासन्ने कार्य सूर्यासन्नवशेन चन्द्रोदयः पश्चिमायां द्वितीयासन्ने । अथ ग्रहाणां प्रत्यहमुदयास्तज्ञानमुच्यते - तत्र प्रत्यहमुदयः पूर्वस्यां सर्वेषां ग्रहाणां साध्यः प्रत्यहमस्तः प्रतीच्यां साध्यः यः प्राग्हग्ग्रहः स ग्रहस्योदयलग्नं यः पश्विमदृग्ग्रहः स ग्रहस्यास्तलनं ज्ञेयमुक्तं च भास्कराचार्यै:प्राग्दृग्ग्रहः स्यादुदयाख्यलग्नमस्ताख्यकं पश्चिमदृग्ग्रहः स इत्युदाहरणं शके १५१७ माघकृष्ण ४शनौ चन्द्रोदयविलोकनार्थ गताब्दाः ४१२ अहर्गणः १५०८३१ स्वदेशीया मध्यमा अस्तकालिकाः ग्रहाः सूर्यः १० | ९/१२/३६ चन्द्रः ५।२८।१२।४५ उच्चम् १।२।२२।१५ पातः ०।१।२७ | २६ अयनांशाः १७/५२/५२ चरपल ५७ संस्कृतोऽर्कः
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com