________________ गणककुमुदकौमुदीटीकासमेतम् / (89) वित्रिभार्कयोरन्तरम् 8 / 9 / 50 अब देशे रात्रौ मोक्षस्तेन परकीयो मोक्षदर्शनकालः साध्यः, अथ लम्बनार्थ वित्रिभलमार्कयोरन्तरस्य 3 / 8 / 19 / 50 ज्याकरणार्थ भुजः२।२१॥ ५०।१०अत्रानुदितोऽपि यतो जीवा भुजकोटी विना न भवति उक्तं च ग्रन्थान्तरेऽपि यत्र जीवा विहिता तत्रानुक्तमपि भुजं विधायैव जीवा कार्या१२८।२२खरामैर्भक्ता लम्बनम्३।५६ पूर्वलम्बनं स्पष्टम् 3 / 13 रवेः सकाशात्रिभोनमधिकं तेनेदं धनमिदं पृथक् मध्यस्थितियुक् तिथ्यन्ते३०।४० युते जातम् 34 / 53 अथ स्थित्यर्थम् 34 / 53 एतत्कालीनरविः 3 / 040 / 21 चन्द्रः 3 / 1 / 49 / 56 पातः 2 / 26 / 21 / 57 शरोडलादिः 2 / 50 नत्यर्थमेतत्कालीनसायनवित्रिभम् 6 / 27 / 11 / 7 कान्तिर्याम्या 10139 / 0 नतांशा याम्याः 35 / 14 / 9 उन्नतांशाः 54 / 45 / 51 नतज्या 68 / 54 नतिः 9 / 19 नतिसंस्कृतशरः 6 / 29 छन्नम्।। - 13 द्विघ्नाच्छरात् 12 / 58 छन्नयुताहतात् 538 / 22 स्थितिः 1 / 58 अनया गणितागततिथ्यन्तः 29 / 20 युतः 31 / 22 अस्मिन्पृथक्स्थितं लम्बनम् 3 / 12 धनं जातम् 34 / 35 असकत्साध्यमतः कालाद्वित्रिनं कृत्वा पूर्ववल्लम्बनं साध्यं पृथक् स्थाप्यमेकत्रस्थलम्बनं मध्यस्थितियुक्ते गणितागततिथ्यन्ते विधेयम्, अथाधिके धनं हीने हीनमेवं लम्बनसंस्कृतकालात्पूर्ववस्थितिमानीय तथा गणितागततिथ्यन्ते युक्तं कार्य तस्मिन्ननष्टलम्बनं पूर्ववद्विधेयं संस्थितो मोक्षकाल Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com