________________ (90) करणकुतूहलम् / स्थिरमध्यग्रहणकालयोरन्तरं स्पष्टमोक्षस्थितिः।अथ सकलकारार्थ मध्यस्थितियुक्तगणितागततिथ्यन्तः३१।४०एतत्कालीनवित्रिभसूर्यान्तरम् 2 / 19 / 34 / 26 अंशाः 79 अवाप्ता ७पिण्डः 236 शेषम् 2 / 34 / 26 लम्बनम् 3 / 53 उन्नतज्यया 105 / 55 गुणितं नखेन्दु 120 भक्तम् 325 स्पष्टं सकत्पूर्ववस्थितिः 31 / 40 युक्तम् 35 / 5 सकत्मकारेण स्थिरो मोक्षकालः, अस्मान्नतिः शरश्च साध्यः / अथ स्पर्शकालीनलम्बनं यथा दिनोदयाद्गतघटी 30 / 21 समये स्पर्शः, अत्र युदलगतघटीनामित्यादिना नतं यथा दिनदलम् १६६४३गतघटी३०।२१अनयोरन्तरं नतम् 13 // 38 पश्चिमे खाडा 90 हतम् 1227 / दिनार्धन भक्ता 73 / 23 / 59 नतांशाः एषां ज्या 114 / 43 अनयाक्षांशाः 24 / 35 / 9 गुणिताः 2820 / 19 / 36 त्रिज्यया लब्धम् २३।३०।९पश्चिमनतत्वाद्दक्षिणे इदमाक्षजं वलनम् 23 // 30 // 9 // अथायनवलनम् // स्पर्शकालीनसूर्यः 3 / 0 / 26 / 2 सायनः 3 / 18 / 33 / 22 भुजः२।११।२६।३८कोटिः०। 18 / 33 / 22 ज्या 3816 बाणे 5 भक्ता लब्धम् 7 / 37 / 12 सायनसूर्यो दक्षिणायने तेन दक्षिणाक्षजम् 23 / 30 / 9 दक्षिणायनम् 7 / 37 / 12 अनयोरेकदिक्त्वाद्योगः 317 21 याम्योऽस्य ज्या 61 // 54 अनया मानक्याईम् 10 // 42 गुणितम् 662 / 19 त्रिज्यया 120 भक्तं लब्धं स्पष्टवलनं याम्यम् 5 / 32 प्राग्यासमोक्षे विपरीतदिक इति रवः Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com