________________
(११२)
करणकुतूहलम् ।
शके १५१७ फाल्गुनशुक्ल १ गुरौ चन्द्रोदयस्तत्रापि शृङ्गोनतिर्विलोक्यते स्पष्टचन्द्रोऽस्तकालिकः ११/९/१८/५९ सायनः ११।२७।११।५४ भुजः ० | २|४८ | ६ क्रान्तिकला याम्या ६७।३६ शरकलाभिर्दक्षिणाभिः ८६ । १६ एकदिक्त्वाद्युता १५३।५२पुनः सपझसूर्यस्य क्रान्तिकलाः सौम्याः ४५६।१५ भिन्नदिक्त्वादन्तरं सौम्यम् ३०२।२३ षष्टिभक्तांशादि ५/२/२३ | व्यर्केन्दुदोरिति सूर्योनचन्द्रः ० १६ | २० |४१ भुजज्यया ३३ । ४१ अक्षांशायाम्या २४ । ३५/९ गुणिताः ८२८।७।५८ खार्को १२० द्धृता लब्धम् ६/५४|४ ६।५४।४ अक्षांशवशाद्याम्या अनेन ६।५४।४ सौम्यायाः कान्ते ५/२/२३ रन्तरं याम्यम् १।५१।४१ इयं सर्वसंस्कारसंस्कृता क्रान्तिः व्यर्केन्दुभुजं राश्यादिकं पञ्चगुणं कृत्वा सर्व राश्यादिकं तदेवांशादिकं प्रकल्प्य सवर्णितं कृत्वा तेन सवर्णितेन सवर्णिता सर्वसंस्कारसंस्कृता कान्तिर्भाज्या लब्धमडुलादिवलनं सर्वसंस्कार - संस्कृतकान्तेर्या दिक् सा वलनस्य दिक् सर्वसंस्कारसंस्कृतकान्तेर्यदोत्तरा तदा बलनमत्युत्तरं यदा दक्षिणा तदा वलनमपि दक्षिणम् । अथ व्यर्केन्दुभुजः ० | १६ | २०|४१ पञ्च ५ गुणं राश्यादिजातम् २।२१ । ४३ । २५ तदेव राश्यादिकमंशादिकं प्रकल्प्य २।२१।४३ षष्टया सवर्णितम् ८५०३ सवर्णिता सर्वसंस्कारसंस्कृता क्रान्तिः ६७०१
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com