________________
गणककुमुदकौमुदीटीकासमेतम् । (११३) अनेन ८५०३ भक्ता लब्धमलायं वलनम् ०।४७ सर्वसंस्कारसंस्कता क्रान्तिर्याम्या तस्माद्वलनमपि याम्यम् ॥१॥
अथ सितासितप्रमाणमिन्द्रवजार्द्धनोपजात्यर्द्धन च व्याचष्टेव्यकॅन्दुकोव्यंशशरेन्दु १५ भागो हारोऽमुना षट् कृतितो ३६ यदाप्तम्॥२॥ द्विष्ठं च हारोनयुतं तदर्धे स्यातां क्रमादत्र विभास्वभाख्ये॥
अर्कोनचन्द्रस्य कोटिः पञ्चदश १५ भक्ता यदातं तद्धारो भवत्यमुना हारेण षट्कृतिः षट्त्रिंशत् ३६ भक्ता कार्या. यल्लब्धं तत्स्थानद्वयस्थितमेकत्र हारेणोनमपरत्र युतं तयोरः विभास्वभाख्ये स्यातां सितासिताख्ये भवतः हारोनार्द्ध विना हारयुताई स्वोत्यर्थः । यथा व्यर्केन्दुकोव्यंशादिः ७३।३९।१९ शरेन्दु १५ भक्ते लब्धम् ४।५४ अयं हारोऽनेन पत्रिंशद्भक्ताः लब्धम् ७।२० द्विष्ठः ७।२० एकत्र हारेणोना २।२६ अर्द्धम् १।१३ जाता विभा, अपरत्र हारण युता १२।१४ अर्द्ध ६।७ जाता स्वभा ॥ २॥
अथ परिलेखमुपजात्यर्द्धनेन्द्रवजया चाहविधाय सूत्रेण षडङ्गुलेन वृत्तं दिगत वलनं च वृत्ते ॥३॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com