________________
(४८) करणकुतूहलम् ।
शाधिकं दिनदलात्पतितं स हरस्तदा। प्रथमखण्डहृतं दलितं चरं स्वगुणितं स्वषडंशविवर्जितम् ॥९॥दशयुतं पलकर्णहतं हृतिहरहता श्रवणोऽङ्गुलपूर्वकः । रवियुतोनितकर्णहतेः पदं द्युतिरिनातिवर्गयुतेः श्रुतिः ॥ १० ॥ श्रुतिविभक्तहृतिस्तु हरो भवेत्स पतितः खहरादवशेषकम् । पृथगिदं खखनन्दहतं हरात्खविषयैरवशेषविवर्जितैः॥११॥ फलपदं हि नतं यदि शेषकं दिगधिकं हर एव तदोव्रतम् । इति कृतं लघु कार्मुकशिन्जिनीग्रहणकर्म विना द्युतिसाधनम् ॥ १२॥
दिनाई विशरं पञ्चरहितं खहरो मध्याह्नकालीनो हरः स्यात्। अथ नतकृतिः नतेनैव गुणितन्नतं नतकतिर्भवति सां पृथक् द्विधा स्थाप्या, एकत्राचशरैराहता पञ्चाशद्भिर्गुणनीया ततः खखनवभिनवशतैर्युक्तया द्वितीयस्थानस्थितया नतकत्या भाज्या लब्धं मध्याह्नकालीनहरात्पातयेत् शेषमिष्टकालिको हरः स्यात्, यथा दिनार्द्धम् १६ । २६ पञ्च ५ हीनम् ११ २६ खहरोऽयम्, अथ नतस्य ५ । २६ गोमूत्रिकया नतेनैव गुणनं नतकतिः २९ । ३१ पृथक् २९ । ३१ एकत्रानशरैः ५० गुणिता १४७५ । ५० अपरत्र खनवत्या ९०० युक्तया नतकृत्या ९२९ । ३१ भक्ता सवर्णितया ५५७७१ सवर्णितौ ८८५६ लब्धं घटयादि १ । ३५ खहरतः ११ ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com