________________
गणककुमुदकौमुदीटीकासमेतम् । ( ४९ )
२६ पतितः ९ । ५१ अयमिष्टहरः । अथेष्टच्छायाकर्णमाहअथ नतं यदि पञ्चदशघटी भ्योधिकं स्यात्तदा नतेन हीनं दिनार्द्ध मेवेष्टहरः स्यात्, यथा नतम् १६ दिनार्द्धात्पतितम् • २६ अयमेवेष्टहरः प्राय उदय एव भवति, प्रथमखण्ड इति चरपलानि प्रथमखण्डेन भाज्यानि लब्धस्यार्द्ध वा अथवा चरपलानामर्द्ध प्रथमचरखण्डेन भक्तं लब्धं तुल्यमेव, ततः स्वगुणितेनैव तदेव गुणितं स्वकीयेन षष्ठांशेन विवर्जितं दशभिर्युतं तत्पलकर्णेन गुणितं हृतिः स्यात्, अथाक्षकर्णानयनम्, अक्षप्रभा भुजः शङ्कः कोटिः तद्वर्गपदं कर्णःस्यादितीष्टहरेण भक्तः लब्धमडुलादिरिष्टकर्णो भवति, यथा चरपलानि ८६ प्रथमचरखण्डेन ५५ भजेल्लब्धम् १।३३ अर्द्धम् ४६ अथवा चरपलानामर्द्धम् ४३ प्रथमचरखण्डेन हतं ४६ तुल्यमेव, अस्य स्वगुणितं वर्गः ३५ अयं स्वकीयेन षडंशेन ६ रहितम् २९ दश १० युतम् १० । २९ पलकर्णेन हतमक्षकर्णार्थं पलना ५ । ३० भुजः शङ्कः १२ कोटि भुजवर्गः ३० । १५ कोटिवर्गः १४४ अनयोर्योगः १७४ । १५ अस्य मूलम् १३ । १३ अक्षकर्णः अनेन दशयुतं १० । २९ गुणितम् १३८ । ३३ अयं हृतिरिष्टहरेण भक्तेष्टकर्णोङ्गलादि १४ । ५ रवियुतोनितकर्णहृतेः पदमिति कर्णो द्विस्थ एकत्रद्वादशयुतः २६।५ अन्यत्रोनः २ । ५३ उभयोर्घातस्य ५४ । २० मूलम् ७ | २३ इष्टघटीममये द्वादशाङ्गुलशङ्कोर्द्युतिश्छाया जाता ७।२३ अथ
३
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com