________________
गणककुमुदकौमुदीटीकासमेतम् । (४७) एवमन्यग्रहं सूर्य प्रकल्प्य चरखण्डैश्चरं प्रसाध्य दिनमानं कार्यन्तत्स्वसावनदिनम्भवति, सूर्यस्य नक्षत्रसावनं, दिनं विरूपयोगित्वाल्लिख्यते।तथा च सूर्यसिद्धान्ते-“ग्रहोदयप्राणहता खखाष्टैकोद्धृता गतिः।चक्रासवो लब्धयुता स्वाहोरात्रासवः स्मृताः॥" इति षड्गुणितानि पलान्यसवो भवन्ति, वृषराश्युदयासुभिः १५ ३० रविगतिः ५७। २८ गुणिता ८७९२४ राशिकलाभि१८०० भक्ता लब्धा असवः ४८ एतच्चतुर्थभागेन १२ षड्क्ते पलरूपेण२ पञ्चदश १५ युताः १५ । २ पूर्वागतचरपलैः ८६ उत्तरगोलत्याद्युताः १६।२८ जातन्नाक्षत्रसावनदिनार्द्धमेतत्रिंशद् ३० घटिकास्यश्चयुतं जातन्नाक्षत्रसावनराज्यईम् १३।२२ दिनार्द्धस्य दिनगतघटीनाञ्च यदन्तरं तन्नतं स्यात्, गतघटिका दिनार्द्धमध्येन पतन्ति तदा प्राङ्गतम्, गतघटीषु दिनार्द्धश्चेत्पतति तदा परनतमित्यर्थः । तेन नतेन हीनं दिनाईमुन्नतम्भवति, अत्रास्मिन्कालसानादिष्वतन्नतं ज्ञेयम्। अन्यत्र जातके त्वन्यथैव यथा दिनार्द्धम् १६।२६इष्टघटीभिः ११ होनातं प्राङ्गतम् ५।२६तेन नतेन ५।२६हीनं दिनाई १६।२६ जातमुन्नतम् १११०॥ - अथेष्टकालाच्छायां छायाया इष्टकालं च द्रुतविलम्बितपश्चकेनाहदिनदलं विशरं खहरो भवेनतकृतिःपृथगशरा हताः । खखनवाव्यपृथक्स्थितया हृताः खहरतः पतितोऽभिमतो हरः॥८॥अथ नतं यदि पञ्चद
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com