________________
गणककुमुदकौमुदीटीकासमेतम् । (३५) मेषादिराशिषःस्थे सायनेऽर्के ऋणभृणरूपं भवति चरं याम्यगोले तुलादिषट्के स्वं धनरूपम्, अथ पूर्वागतैश्चरपलैर्यहस्य गतिर्गुण्या षष्ट्या भाज्या लब्धं विकला औदयिके स्वमृणमिति पूर्वोक्तवद्धनरूपत्वेन धनमृणरूपत्वेनर्ण विधेयं आहे, अस्तकाले तु व्यस्तं धनत्वमृणमृणत्वं धनमेवं चरकर्मसंस्कृतो ग्रहः स्यात्, अस्य किमपि विशेषान्तरमुच्यते; औदयिके धनणे यथागतं कुर्यात्, अस्ते व्यस्तं कुर्यात्, मध्याहे मध्यरात्रे च चरपलसंस्काराभावः दक्षिणोत्तरवृत्तस्यैकत्वादित्येवावगन्तव्यं परन्त्वेषां चतुर्णा स्थानानां व्यवधानस्थिते ग्रहे किं कार्यमित्युच्यते, उदयकालावटीभिश्चाल्यते तस्य मध्याह्ने चास्तेप्यर्द्धरात्रे सर्वत्र तद्वयवधानस्थे चौदयिकवज्ज्ञेयं गत्यर्द्ध कृत्वाऽस्तकालिकः कृतस्तस्माटीभिश्चालितस्य व्यस्तमेव सर्वत्र ज्ञेयं गतिचतुर्थाशं दत्त्वा पादोनां च दत्त्वा दक्षिणोत्तरवृत्तस्थं च कृत्वा तस्मायावदिनावधि चाल्यते तत्र तस्यैव तत्फलाभाव इति ज्ञेयम् । अयनांशाः १८।१६। १० गोमूत्रिकया सूर्यगत्या ५८ । ३५ गुणिता १०७० । १७ । ५ षष्टया भक्ता लब्धानि दिनानि १७ । ५० । १७ अथवा स्वद्विचत्वारिंशदंशेन । २६ । ५ गुणितोऽयनांशैः १८।१६ । १० हीनः कार्यः १७ । ५० । ५ एमिदिनमेषसङ्कमतः पूर्वदिनैर्मध्याह्ने द्वादशांगुलशंकोश्छाया शिवपुर्यामक्षभांगलाया ५ । ३०
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com