________________
( १२८ )
करणकुतूहलम् ।
अथास्तलग्नार्थे सत्रिभसायनो ग्रहः ३ । १९ । २७ । ४८ क्रान्तिरुत्तरा २२ । १९ । ५१ पूर्ववद् दृक्कर्मफलमृणम् २।२९ दृक्कर्मसंस्कृतः ० | १|८|२२ अस्तलग्नात्सषडूः ६ । १।८।२२ इदमस्तलग्नं सायनोदयलग्नम् ० | २०|३५ । १ अस्य भोग्यमस्तलग्नस्य भुक्तम् २।२५मध्योदयाः १५७७ एषां योगो गुरोर्ग्रह स्य दिनमानम् ३१ । २ षष्टेः शुद्धम् २८ । ५८ रात्रिमान - मथवा सायनग्रहं सूर्य प्रकल्प्य चरखण्डकैः दशगजदशेत्यादिनोत्पन्नैश्वरखण्डकैः पलानि प्रसाध्य चरपलयुतोनेत्यादिना दिनमानं साध्यं यथा सायनो ग्रहः ० । १९ । ४७ । ४८ चरखण्डकैः ५५ । ४४ । १८ चरपलैरुत्तरैः ३५दिनमानम् ३१ । १० अथ स्पर्शनतार्थं दिनगतघटिकानयनं स्पर्शकालीनेष्टलग्नम् ३ । २८ । ५६ । ४० उदयलग्नम् । २० । २५ अनयोरन्तरकाल ऊनस्य भोग्योऽधिकभुक्तयुक्तो मध्योदयाढ्य इत्यादिना भोग्यमुदयलग्नस्य भुक्तम् ३ । २९ मध्योदयानां ५६० योगावटी १६ । ० गुरोर्दिनगतघटिका खुदलगतघटीनामित्यादिना दिनगतम् १६।० दिनार्द्धम् १५ । ३१ अनयोरन्तरं नतम् ० | २९ पश्चिमनतं खाडाहतमित्यादिना खुदलं ग्रहदिनार्द्धम् १५ । ३१ ग्राह्यं जातं मोक्षवलनं दक्षिणम् १ । १२ मध्याह्नासन्नत्वादल्पं स्पर्शकालीनग्रहः ० । १९ । २७। १३ कोटिज्या ११३ । ६ आयनं सौम्यम् २२ । ३९ मानैक्यार्द्धम् १। ५८ स्पष्टवलनमुत्तरम् ० । ४३ अथ
O
।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com