________________
(२८) करणकुतूहलम् । शनेः स्वभोग्यखण्डं खार्कमितै १२० भक्तं शनिगतिफलं स्यात् एवं स्वस्वगतिफलं स्वस्वमध्यगतौ कर्कादिमंदकेन्द्रे सति धनं कार्यम्, मकरादिकेन्द्रे त्वृणं कार्यम्, एवं कृते रविचन्द्रयोः स्फुटा गतिविति, भौमादिकानां तु मन्दस्फुटाख्या स्यात् ॥ १२॥
अथ भौमादीनां शीघ्रफलानयनं शार्दूलविक्रीडिते. नाह
कोटिज्या चलकेन्द्रजा परगुणा द्विनी तयोनान्विता केन्द्रे कर्कमृगादिके परकृतिः खाभ्राब्धिशकै १४ ४००र्युता । तन्मूलं श्रवणः परेण गुणिता दो
Dथ कर्णोद्धृता तचायं चपलं फलं धनमृणं मन्दस्फुटे स्यात्स्फुटः॥१३॥
मन्दस्फुटं शीघोच्चाद्विशोध्य यच्छेषं तच्छीघ्रकेन्द्रं भवति तस्य कोटिः साध्या तस्याश्च ज्या साध्या सा स्वकीयेन पराख्येण गुण्या सैव पुनश्यां २ गुणिताधः स्थाप्या षष्टिभक्ता फलेनान्विता कार्या, अथ परस्य कतिस्तेनैवांकन तस्यैवांकस्य गुणनं कतिः सा परस्य कतिः खानाधिशकैश्चतुःशताधिकचतुर्दशसहस्रै १४४०० र्युताः कार्या एतादृशा परकृतिः कर्कादिशीघ्रकेन्द्रे सति परगुणा द्विस्था कोटिज्या हीना कार्या तस्येदम्मूलम् "त्यक्त्वान्त्याद्विषमात्” इति लीलावत्युक्तविधिना कृतश्रवणः कर्णसंज्ञकों को बोद्धव्यः, अथ शीघ्रकेन्द्रस्य दोा पराख्येण गुणिता कर्णसंज्ञकेन
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com