________________
(४२) करणकुतूहलम् । इत्यनेनोदयाद्ता गम्या वा घट्यः सावना ग्राह्याः, यदा ग्राह्यास्तदोदयासुभिः सूर्यक्तिर्गुण्या राशिकलाभि १८००
जिता यदा स्वरूपे लब्धं तत्सहिता षष्टिर्हर इत्यर्थादवगन्तव्यम्, अथ लगार्थ तात्कालिकसूर्यकरणे विशेषः यदीष्टाः सावना घटिकास्तदा तात्कालिकत्वं कार्य यदार्थ्य तदा नेत्यर्थः। उक्तं च गोलाध्याये-"लग्नार्थमिष्टघटिका यदि सावनास्तास्तात्कालिकार्ककरणेन भवेयुरााः । आयोदया हि सदृशीय इहापनेयास्तात्कालिकत्वमथ न क्रियते यदायः ॥१॥" - अथ प्रकृतं भोग्याल्पकाल इति यद्यल्पेष्टकालस्तदैतदुक्तम्भवति-यदीष्टकालपलेल्योऽर्कस्य भोग्यं न शुद्धयति तस्मिन्निष्टकाले खगुणाहते त्रिंशद्भिर्गुणिते सति तत्स्वोदयेनाप्तमंशायं तद्युतोऽयनांशहीनोऽर्को लमं भवति, यथेष्टघटयः ११ आभिः सूर्यस्पष्टा गतिः ५७ । २८ गुणिता ६३२ । ८ षष्टया ६० भक्तं लब्धं कलादि १० । ३२ अनेनौदयिकोऽर्कः १।३।६। १२ युक्तः १ । ३। १६ । ४४ इष्टकाले जातस्तात्कालिकोऽर्कः १।३।१६। ४४ अयनांशः १८ । १६ । १० युक्तः १ । २१ । ३२ । ५४ अस्य भागास्त्रिंशद्भयः ३० शुद्धा जाता भोग्यांशाः ८।२७। ६ स्वोदयो वृषस्तस्य पलानि २५५ भोग्यांशैर्गुणितानि २१ ५५। १० । ३० खामिभक्ते लब्धं रविभोग्यकालः
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com