________________
गणककुमदकौमुदीटीकासमेतम् । (४५) चासत्कालश्चेत्सावनाः प्रष्टुरभीष्टनाड्यस्तदैव तात्कालिक लमम्, आा यदेष्टघटिकाविलममर्काच्च तत्रौदयिकात्सकश्च । अथानुक्तमपि ऋणलग्नसाधनमुच्यते-तात्कालिकसायनार्कभुक्तभागैः स्वोदयो हतस्त्रिंशद्भक्तो लब्धं भुक्तकालस्तमिष्टकालपलेल्यः शोधयेच्छेषात्तत्पश्चादुदयाः शोध्याःशेष त्रिंशद्गुणमशुञ्जक्तं लब्धमंशादिकमशुद्धराशेः शोध्यमयनांशहीनं राश्यादिलग्नं स्यात्, यथा रात्रिशेषघटी १० समयको रविः १ । २ । ५६ । ३८ सायनः १ । २१ । १२ । ४८ अस्य भुक्तभागैः २१ । १२ । ४८ स्वोदयपलानि २५५ गुणितानि ५४०९ त्रिंशद्भक्ते लब्धं रविभुक्तकालः १८० इष्टघटी १० पलेभ्यः ६०० विशोध्य शेषम् ४२० शेषात्पश्चादुदयराशिमेषस्तत्पलानि २२३ शुद्धानि शेषम् १९७ त्रिंशद्गुणम् ५९१० अशुद्धीनपलैः २२३ लब्धमंशादि २६ । ३० । ८ एतदशुद्धराशेमनितः शुद्धम् ११ । ३ । २९ । ५२ अयनांशहीनम् १० । १५॥ १३ । ४२ जातमृणं लगम्, अथ भुक्तकालादिष्टेऽल्पे प्रकारः, भुक्ताल्पकाले खगुणाहतेऽर्कः स्वीयोदयाप्तांशहीनं लग्नं स्यात्, अयनांशहीनञ्चेति-अस्मादिष्टकालानयनम्, तत्रार्कस्य भुक्तम् १८० उदयस्पष्टवृषपलैः २५५ गुणितम् १७९९ । ५६ त्रिंशद्भक्तं लब्धमिष्टकालपलानि ५९ । अत्र लग्नमधिकन्तेनायमेवेष्टकालः यदा प्रष्टुर्भुक्तं तनुभोग्यार्थ सायनलमस्य ११
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com