________________
(४४) करणकुतूहलम् । ग्न्युद्धृतो लमभुक्तकालः अनयोर्योगः अर्कयुतराशेर्लमपर्यन्तं ये मध्यस्था उदयास्तैर्युतः एवं कृते लग्नादिष्टकालः स्यात् यथा लनं ३ । ६ । ४२ । ५७ सायन ३ । २४ । ५९ । ७ मस्य भुक्तभागैः २४ । ५९ । ७ स्वोदयकर्कपलानि ३४१ गुणितानि ८५१९ । ५८ । ४७ त्रिंशद्भक्ते लब्धं तनुभुक्तकालः २८३ अर्कभोग्य ७१ तनुशक्तयोर्योगः ३५४ रविलग्नमध्ये मिथुनं तस्य पलैर्युतः ६५९ षष्ट्या भक्ते लब्धघटिकाः १० । ५९ शेषत्यागात्पलोन एवमिष्टकालो जातः , यदैका इति यदा लगरवी एकराशिस्थितौ तदा तयोरंशविवरेणोदयो गुणितः खामिभक्तः आतोऽभीष्टकालः, यदैकराशौ सूर्याल्लनमूनं भवति तदा युरात्रादिति षष्टिघटिकाभ्यः शोध्यः सूर्योदयात्कालः स्यादिति घटिका भवन्ति, अथवा रजन्याः शोध्यः इति मानाच्छोध्यः स सूर्यास्तादिष्टघटिका इति रात्रिगतघटिका भवन्ति, यथा सायनं लमम् १ । २८ । २६ । ५३ सायनोऽर्कः १ । ११ । २३ । २२ अनयोरन्तरमधिकादूनः पात्य इत्यर्थः। अन्तरम् १७ । ३ । ३१ उदयस्पष्टवृषपलै२५र्गुणितम् १७९९।५६ त्रिंशद्भक्तं लब्धमिष्टकालपलानि. ५९अत्र लग्नमधिकन्तेनायमेवेष्टकालः, यदा प्रष्टुःसावनघटिका इष्टास्तदा तात्कालिकोऽर्कस्तदा तात्कालिकोऽर्कोऽसककर्तव्यः,यदाा इष्टास्तदौदयिकः सूर्यःसकृत् कालेन साध्यः,उक्तं
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com