________________
गणककुमुदकौमुदीटीकासमेतम् । (५३) ३५६।४२।२५एभिरनष्टाःस्थापिताः६६२१।२८१९ भक्ता लब्धमंशादिक्रान्तिरुत्तरा १८।३३।४५ प्रकारान्तरत्वात्स्वरूपान्तरम् ॥ १४ ॥
अथाक्षांशसाधनं भुजङ्गप्रयातेनाहदशाब्यन्विताऽक्षप्रभाषष्टिभागोऽक्षकर्णान्वितस्तेन भक्ता प्रभा सा। खनन्दाहता दक्षिणाः स्युः पलांशाः पलः संस्कृतः क्रान्तिभागैर्नतांशाः ॥१६॥ इतीह भास्करोदिते ग्रहागमे कुतूहले । विदग्धबुद्धिवल्लभे त्रिप्रश्नता स्फुटक्रिया ॥३॥
स्वीयदेशीयाक्षमा दशाब्धिभिर्दशाधिकचतुःशत्या ४१० युक्ता कार्या ततः षष्टिभिर्भाज्या लब्धेन स्वदेशीयोऽक्षको युक्तो भाजकः स्यात्, खनन्दैनवतिभिर्गुणिताक्षभा भाजकेन भक्ता लब्धेन पलांशा अक्षांशाः स्युस्ते लङ्काया उत्तरतः सदा दक्षिणा एव ते पलांशाः क्रान्तिभागैः संस्कृताः भिन्नदिक्त्वेऽन्तरं समदिक्त्वे योगस्ते नतांशाः स्युः, यथाक्षा ५। ३० दशाब्ध्यन्विता४१५।३० षष्टिभक्ता लब्धम् ६।५५ अक्षकणेन १३।१३ युक्तम् २०१८ हरो जातः, खनन्दैः ९० गुणिता पलभा ४९५ हरेण २०१८ भक्ता लब्धमक्षांशाः २४।३५।९ दक्षिणा एभिरंशैर्भुवः क्षितिजादुच्चः क्रान्तिभागा उत्तराः १८।३३।४५ भिन्नदिक्त्वादन्तरं जाताः नतांशाः ६।१।२४ अक्षांशाधिकत्वादक्षिणाः ॥ १६ ॥ इति करण कुतूहलवृत्तौ त्रिप्रश्नाध्यायः समाप्तः ॥ ३ ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com