________________
गणककुमुदकौमुदीटीकासमेतम् । (३१) द्राक्केन्द्रेति। मन्दस्फुटा गतिः शीघोच्चभुक्तेः शोधयेत् शेष प्राक्केन्द्रक्तिर्भवति सा शीघ्रचापभोग्यज्यया गुणिताशीघ्रमूलानि परमाणि करणशीघ्रफलार्थ चापकरणे यदशुद्धं खण्डं तेन गुण्या पुनः खाब्धिभिश्चत्वारिंशद्भिर्गुणिता सप्तन्नकरणेन सप्तगुणेन कर्णसंज्ञकन अक्ता लब्धं कलायंशीघ्रोच्चक्षुक्तेः शोध्यं शेष स्फुटा भुक्तिर्भवति यदा सप्तघ्नकरणातफलस्याधिक्याच्छीघोचक्तिस्तेन हीना न स्यात्, तदा विपरीतशुद्ध्या फलं शीघोचभुक्त्या हीन शष स्फुटभुक्तिस्तत्र वक्रगतिरिति ज्ञेयम्, तदा ग्रहो वक्रीत्यर्थः।कैश्चिद्गतीनामप्यसकत्कर्म कृतं तदसत यतोऽनत्यकर्मण्येव गतः साधनं प्राक्तनगतेरनुपयोगित्वात्, अथ विशेपश्चात्र यदा यहाणां परमशीघ्रफलं तदा मध्यमैव गतिः स्पष्टा ज्ञेया यदुक्तं सिद्धान्तशिरोमणौ-"कक्षामध्यात्तिर्यग्रेखा प्रतिवृत्तसम्पाते । मध्यैव गतिः स्पष्टा परं फलं तत्र खेटस्य"॥ स्वशीघोच्चसमे ग्रहे स्पष्टा शीघ्रगतिः परमोच्यते ॥१६॥ अथोदयान्तरचरादिषूपयुक्तायनांशानुपजात्यर्द्धनाहअथायनांशाः करणान्दलिप्ता युक्ता भवास्तद्युतमध्यभानोः ॥१७॥
अथानतये मङ्गलार्थ वा करणगताब्दतुल्याभिः कलाभिर्युक्ता भवा एकादशांशा अयनांशा अवन्ति विशेषश्चात्र यथाब्दादावयनांशाः ११ । २४ ग्रन्थकता चतुर्विशतिविकलाविहायांशा एव भवा एकादशमिता गृहीताः अथास्य साध
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com