________________
(३०) करणकुतूहलम् । पुनर्दलीलताश्यां ततोऽखिलान्यामेवमसरूयावदविशेषःस्यात्तावदिति, एवं भौमःस्पष्टतरः स्यात्, यैर्बुधादीनामपि दलीकृताभ्यां प्रथमं फलास्यामिति कृतं तदसत् लक्ष्मीदासगणकवचनम्, अथ भौमगतौ विशेषः दलीलताश्यामिति तथैवोक्तं सिद्धान्तशिरोमणौ-"स्यात्संस्कृतो मन्दफलेन मध्यो मन्दस्फुटोऽस्माञ्चलकेन्द्रपूर्वम् । विधाय शैध्येण फलेन चैवं खेटः स्फुटः स्यादसकत्फलान्याम् ॥ दलीकृतात्यां प्रथम फलान्यांततोऽ खिलान्यामसलत्कुजस्तु॥स्फुटौ रवीन्दू मृदुनैव वेद्यौ शीघाख्यतुङ्गस्य तयोरभावात्" इत्यत्र दलीकताच्यामित्यादि यदुक्तं तत्कुजस्यैव न त्वन्येषामिति भौमः प्रथमाभ्यां द्वाश्यां फलान्यामीकतान्यां संस्कार्य ततो दायां समग्राभ्यां संस्कृत्य स्पष्टो भवति किन्त्वसकृत् कर्मणा यावस्थिरो भवत्यपरे ग्रहाः समग्राम्यां फलान्यां प्रथमान्यां च सकदेव स्पष्टाः भवन्ति ॥ १४ ॥
अथ गतिस्पष्टीकरणं सार्धेन्द्रवजयोपजात्यर्द्धनाहगतेः फलेनैवतुं संस्कृता या मध्या गतिर्मन्दगतिर्भवेत्सा । ग्रहस्य मन्दस्फुटभुक्तिवर्जिता स्वाशीघ्रकेन्द्रस्य गतिर्भवेत्सा ॥ १५॥ द्राकेन्द्रभुक्तिर्गुणिताशु चापभोगज्यया खाब्धि ४० गुणा च भक्ता । सप्तप्रकरणेन चलोच्चभुक्तेः शोध्या विशेषा स्फुटखेटभुक्तिः॥ १६॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com