________________ (96) करणकुतूहलम् / साध्यमाने पञ्चगुणैः पञ्चविंशद्धिः 35 गुणनीयाः पश्चादस्ते शरैः 5 पञ्चभिः प्रागुदये विषयैः पञ्चभिः 5 प्रागस्तेङ्गाग्निसंख्यैः 36 षत्रिंशद्भिर्गुणनीयास्ततः स्वोदयेन भजेत् फलयुक् शेषकैरिति फलेन युक्ताश्च ये प्राक्शेषाः पूर्वागतशेषकैरुद्मो वाच्यः फलेन रहितैः प्राशेषैरस्तमयो वाच्यः। अथ विशेषमाह-शोध्यमकं खखाग्नि 300 लक्षणमुदये न शुध्येत्तदा व्यस्तशोधनं कार्य खखामियः 300 उदयः शोध्यस्तदुष्थं भाजकेन भक्तं यत्फलं लभ्यते तच्छेषे व्यस्तं धनमृणं कुर्याद्यत्र धनं तत्रर्ण यत्रर्ण तत्र धनं कुर्यादयं विधिरन्यत्रापि ज्ञेयो यथाहर्गणः 1600 74 पञ्चेशोनः 15 99 59 अब्दानां 438 भूपलवेन 27 / 22 युक्तः 15 9986 / 22 वेदाष्टबाणैः 584 भक्तः लब्धस्य 273 प्रयोजनाभावः शेषैः 554 / 22 गजयुगबाणेश्योऽधिकेन प्रागस्तो गतः / शेषस्पष्टीकरणमत्र प्रागस्तत्वादृषस्योदयः 255 खखामिभिः 300 रहितो न भवति तेनोदयः 255 खखामि 300 मध्ये शुद्धः 45 प्रागस्तत्वादङ्गामिनि 36 गुणितः 16 20 स्वेन स्वोदयेन 255 भक्तः लब्धेन 6 / 21 प्रागागतं शेषम् 554 / 22 अस्तत्वादूनं क्रियते परं व्यस्तं तदुत्थमिति युतम् 560 / 43 प्रोक्ताङ्कः 548 सहान्तरम् 12 / 43 प्रोक्तादधिकशेरेनिदिनैरिष्टाहर्गणाद्गतोऽस्त इति, एवमन्यदपि यथास्थानं कार्यम् // 3 // 4 // Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com