________________
गणककुमुदकौमुदीटीकासमेतम् । (९७) अथ शीघ्रकेन्द्रशेभ्यो वक्रादिज्ञानमुपजात्याहद्राकेन्द्रभागैस्त्रिनृपैः शरेन्ड्रैस्तत्वेन्दुभिः सप्तनृपैस्त्रिरुद्वैः । स्याद्वक्रता भूमिसुतादिकानामवक्रता तद्रहितैश्च भांशैः॥५॥
असककर्मणा स्थैर्यागतं भौमकेन्द्रं तस्य भागा अंशा यदि त्रिनृपास्त्रिषष्टयुत्तरशतपरिमिता भवन्ति तदा भौमस्य पक्रत्वमाह । एवं स्थिरशीघ्रकेन्द्रमानैः शरेन्द्रैः १४५ पञ्चचत्वारिंशदुत्तरशतभागमितैर्बुधस्य वक्रत्वमाह । गुरोस्तत्वेन्दुभिरंशमितैः १२५ । शुक्रस्य सप्तनृपैरंशैः १६७ शनेत्रिरुदैरंशैः ११३ । अथोक्तांशैर्भाशयः ३६० शोधितैस्तत्तद्वहस्यावक्रता गतिः। भौमस्य नगगोचन्द्ररंशः १९७ । बुधस्य तिथिनेत्रैः २१५ । गुरोः पञ्चाग्निदत्रैः २३५ । शुक्रस्य त्रिनवेन्दुभिः १९३। शनेनगसिद्धैः २४७ वक्रतात्यागो मार्गी स्यात् । द्राक्केन्द्रभागकैविशेषश्चात्र यतो वक्रारम्भे वक्रत्यागे च गतिः पूर्ण यातो यातो यावद्भिः शीघ्रकेन्द्रांशैर्गतिः पूर्ण स्यात्तावन्तः केन्द्रांशाः पाठपठिताः यथा शनेत्रिरुद्रपरिमिते केन्द्रांशे ११३ भुजज्या ११० । १८ कोटिज्या ४६ । ४२ शीघ्रफलम् ।। ४ । ३ कर्णः ११५ । ३३ केन्द्रगतिः ५७ । ८ गतिफलम् ५९ ।.८ शीघभुक्तिः ३९ । ८ शोधितम् ० । ६ स्पष्टागतिरेवम् एवं मुनिसिद्धमिते केन्द्रे २४७ऽपि भुक्तेरेवं सर्वेषां ज्ञेयम् ॥ ५॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com