________________
गणककुमुदकौमुदीटीकासमेतम् । (५) लब्धेनो ११परिस्थाङ्कः १.०५३२ ऊनः१०५२१शराङ्गैः ६५भक्ताल्लब्धाधिमासै १६१रुपरिष्ठो ५२३३ युतश्चान्द्रमासगणो जातो ५३९४ऽयं खरामै ३० गुणितः १६१८२० शुक्लप्रतिपदादिगणनया गततिथिभि २८ युत १६१८४८ थान्द्रगणोऽयमध १६१८४८ स्त्रिभि ३ र्युतः १६१८५१ स्वशब्देनाधो १६१८५१ रामानशैलै ७०३भक्तो लब्धेनो २३०परिष्ठो१६१८५१ युतो १६२०८१युगाङ्गै ६४ भक्तो लब्धावमै २५३२ रुपरिष्ठो १६१८४८ हीनो जातो:हर्गणः १५९३१६सप्तभक्त शेषं ३ बृहस्पतितो गणनाकते शनिर्गत उदये रविः॥ ३ ॥
अथ ग्रन्थारम्भे चैत्रादिशुक्लप्रतिपदि सूर्योदयिका मध्यमास्तेषां ग्रहाणां ध्रुवका अब्दबीजयुताः क्षेपकत्वेन कृतास्तानाह
दिशोगोयमा विश्वतुल्याःखम विधौ खेन्दवोऽङ्काश्विनः पञ्चखाक्षाः । विधूच्चेऽब्धयोऽक्षेन्दवोऽर्कानवाक्षा नवात्यष्टितत्वा ग्रहाश्चन्द्रपाते ॥४॥ कुजेऽश्वाः कुदस्रा जिनाः क्वक्षितुल्या बुधे द्वौ कुनेत्राणि शकाः खरामाः । गुरौ क्षेपको द्वौ कृताः खड्कुवाणाः सितेऽष्टौ धृतिर्मार्गणाः पञ्चवाणाः॥५॥ युगान्यग्नयख्यब्धयः शैलचन्द्राः शनौ चेति राश्यादिना क्षेपकेण। धुपिण्डोत्थखेटो युतः स्वेन मध्यो भवेडुगमेक़स्य लङ्कानमाम् ॥६॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com