________________ गणककुमुदकौमुदीटीकासमेतम् / (85) स्थिती स्फुटौ स्तः, स्पर्शकालमध्यकालयोरन्तरं स्पर्शस्थितिः मोक्षकालमध्यकालयोरन्तरं मोक्षस्थितिरित्यर्थः / यथा मध्यस्थित्या 2 / 16 गणितागततिथ्यन्तः 29 / 24 स्पर्शत्वादूनः २७।८एतत्कालीनः सूर्यः 3 / 0 / 32 / 19 इष्टकाले 27 / 8 सायनः 3 / 18 / 30 / 19 सुखादुत्क्रमलग्नं सायनम् 8 / 13 / 17 / 5 वित्रिभम् 5 / 13 / 17 / 5 कान्तिः६।४०। 58 नतांशाः 27 / 54 / 11 उन्नतांशाः 72 / 5 / 49 ज्या 114 / 2 त्रिभोनलग्नार्कयोरन्तरम् 1 / 24 / 46 / 46 ज्या 9744 खरामभक्ता 3115 मध्यमलम्बनं स्पष्टलम्बनम् 3 / 5 धनं पृथगेवं लम्बनं स्थित्यूनं गणितागतेन 27 / 8 धनं जातम् 30 / 13 स्थित्यर्थ यथा 30 / 13 एतत्कालीनसूर्यः 3 / 0 // 35 // 55 नत्यर्थ वित्रिनं सायनम् 5 / 29 / 33 / 37 नतांशाः 24 // 24 // 33 दशमनतज्या 49 / 22 नतिर्याम्या 6141 एतत्कालीन ३०।१३श्चन्द्रः 3 / 0 / 46 / 14 पातः २।२६।२१।३१योगः५।२७।७।४५शरः४।३१ सौम्यः नतिसंस्कृतः स्पष्टशरो याम्यः 2 / 10 मानयोगाईम् 10 // 42 शरेण 2 / 10 हीनम् 8 / 32 छन्नम् / शरात् 2 / 10 द्विघ्नात् 4 / 20 छन्नेन 8 / 32 युत 12 / 52 हतात् 109 ।४७मूलम् 10 / 29 स्थितिः 2028 अनया गणितागततिथ्यन्तः 29 / 24 स्पर्शत्वाद्धीनः 26 / 56 अस्मिन्पृथस्थापितम् 3 / 5 धनं जातं स्थूलस्पर्शकालः३०।१२ एवम Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com