________________
सू.
Gov
d.
O
गणककुमुदकौमुदीटीकासमेतम् । ( १९ ),
त्रिकर्मसंस्कृताः सूर्यादिग्रहाः ।
उ. पा. मं. बु. बृ. शु.
११
6 4
७
३ ६ ३
१२.२७ 0 १८ ४
१
३३ ४० १२ ५९ १३ २६ २९४०
१५
१३ ४८ १ गतिः ।
ु
९. १६
२९ १०
२३५२
श.
१
२५
५५
४९
५९ ७९० ६ ३
३१ २४५ ५ ९६
२
८. ३५ ४१ ११ २६ ३२ O ८
१.०
इति करणकुतूहलवृत्तावेतस्यां सुमतिहर्षरचितायां गणककुमुदकौमुद्यां विवृतग्रहमध्यमानयनं प्रथमोऽध्यायः ॥ १ ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
अथ द्वितीयः स्पष्टाधिकारो व्याख्याते । तत्रादौ मन्दकेन्द्रोपयुक्तानि मन्दोच्चानीन्द्रवज्रयाह
मन्दोच्चमर्कस्य गजादि७८भागा भौमादिकानां सदलाष्टसूर्याः । तत्त्वाश्विनः २२५ सार्द्धयमाद्रिचन्द्राः १७२।३०क्वष्टौ शशाङ्काङ्गयमाः क्रमेण ॥ १ ॥
T
अष्टसप्तत्यंशा राशिद्वयमष्टादशांशाः २।१८ सूर्यस्य मन्दोञ्चम् । चन्द्रोच्चन्तु गणो द्विधेत्यादिनोक्तम् । भौमस्य सदलाष्टसूर्यात्रिंशत्तलाधिकाष्टाविंशत्युत्तरशतांशाः राशिचतुष्टयम् ४ अष्टांशाः ८ त्रिंशत्कलाः भौमस्य मन्दाच्चम् । तत्त्वाश्विनः पञ्चविंशत्युत्तरद्विशतांशाः पञ्चदशांशाधिकसप्तराशयो बुधस्य मन्दोच्चम्७ । १५।सार्द्धास्त्रिंशत्कलाधिका यमाद्रिचन्द्रा द्विसप्त
www.umaragyanbhandar.com