________________
( ६८ )
करणकुतूहलम् ।
५।१३ सौम्यायनत्वात्सौम्यम्, आसन्नाक्षयोरेकदिक्त्वा - योग: २४।४०/४० अस्य ज्या ४९ । ५२ अनया चन्द्रभामानयोगखण्डम् १९ ४७ हतम् ९८६ । ३१।४४ त्रिज्यया १२० भक्तं लब्धं स्पष्टवलनमडुलादिः ८/१३/९ मोक्षकालघटी १६।१० चन्द्रदिनार्द्धयोरन्तरं प्राङ्गतम् ० । ३९ खा९० गुणितम् ५८ | ३० चन्द्रदिनार्द्धेन १६/४९ भक्तं लब्धंनतांशाः ३ । २८ । ४३ एषां ज्या७ । १८अनयाक्षांशाः २४ । ३५ । ९ गुणिताः १७९ । २८ त्रिज्यया भक्ते लब्धम् १।२९।४४ प्राङ्गतत्वादुत्तरम् । अथायनम्, मोक्षकालः १६ । १० तात्कालिकश्चन्द्रः २।१।१८।४४ सायनः २ ।१९ / २६ / २६ कोटिः ०।१०।३३।३४ज्या२१।४७ बाणै ५ भक्ते लब्धम् ४ । २१।२४उत्तरायणत्वादुत्तरम्। अक्षजायनयोरेकदिक्त्वाद्योगः ५/५१।८अस्यज्या १२।१७ अनया मानयोगखण्डम् १९ । ४ ७गुणितम् २५६ । १ १ त्रिज्यया १२० भक्तेलब्धं स्फुटवलनम् २।८।५सौम्यम् ॥ १६ ॥
अथ स्पार्शिक मोक्षिकशराविन्द्रवज्रयाहमाध्यः शरस्त्वोजपदोद्भवश्चेत्स्थित्यग्नि३ भागोनयुतो युतोनः । युग्मे विधोर्वा प्रथमान्त्यबाणी चन्द्रग्रहे व्यस्तदिशः शराः स्युः ॥ १७ ॥
माध्य इति मध्यग्रहणकालिकः शरो यदि विषमपदस्थसपातचन्द्रादुत्पन्नस्तदा मध्यस्थितितृतीयभागेनोनो रहितः
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com