________________ 3 गणककुमुदकौमुदीटीकासमेतम् / (83) अथ मध्यस्थित्यानयनमिन्द्रवज्राद्वयेनाहस्पष्टोऽत्र वाणो नतिसंस्कृतःस्याच्छन्नंततःप्राग्वदतः स्थितिश्च / स्थित्योनयुक्ताद्गणितागताच तिथ्यन्ततो लम्बनकं पृथक्स्थम् // 6 // स्वर्ण च तस्मिन्प्रविधाय साध्यस्तात्कालिकः स्पष्टशरः स्थितिश्च / तयोनयुक्ते गणितागते तत्स्वर्ण पृथक्स्थं मुहुरेवमेतौ // 7 // स्पष्ट इति स्थिरलम्बनसंस्कृततिथ्यन्तकालीनसपातचन्द्राज्जातः शरो नत्या संस्कृत एकदिक्त्वे युतिः भिन्नदिक्त्वेऽन्तरं स स्पष्टशरः स्यात्, स्पष्टशरेणैव प्राग्वच्छन्नं साध्यं स्थितिश्च साध्या यथा सकृत्प्रकारेण तिथ्यन्तः 32 / 49 तत्समयिकश्चन्द्रः३।१।२।४६। पातः 2 / 26 / 21 / 38 अनयोर्योगः 5 / 27 / 43 / 24 भुजः 0 / 2 / 16 / 36 ज्या 4 / 46 त्रिनी 14 / 18 कता 4 ता 334 शरोऽडुलादिरुत्तरः नतिर्याम्या 8 / 15 भिन्नदिक्त्वात्तयोरन्तरं जातः स्पष्टशरो याम्यः 4 / 41 अथ बिम्बानयनम् / बिम्बं विधोरिति चन्द्रगतिः 81914 युगाद्रि 74 भक्ता जातं चन्द्रबिम्बम् 1114 अडुलादिरविगतिः 56 / 58 द्विघ्नी 113 / 56 शिवा 11 ला रविबिम्बम् 10 / 21 सूर्यग्रहे छायः सूर्यः 10 / 22 छादकश्चन्द्रः 11 / 4 अनयोरैक्याईम् 10 / 42 शरेण 4 / 41 हीनम् 6 / 1 इदं स्थगित छन्नं विश्वाकरणार्थ छन्नं ६।नख Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com