________________
(६४) करणकुतूहलम् । शरः २। ५७ नागयुगै ४८ भक्तः लब्धेन । ३ मध्यस्थितिः ४ । ३५ द्विष्ठा ४ । ३५ सपातचन्द्रो विषमे पदे तेन युता सती स्पर्शस्थितिः ४ । ३८ हीना सती मोक्षस्थितिः ४ । ३२ एवं लब्धफलेन • । ३ मध्यविमर्दः । ५५ पुनः सन् १ । ५८ स्पर्शविमर्दः, हीनः सन् १ । ५२ मोक्षमर्दः। सूर्योदयादिति-सूर्यग्रहणे सूर्योदयाचन्द्रग्रहणे सूर्यास्तमयादावि,ऐष्ये पर्वावसानकाले दर्शपूर्णमास्यन्ते स्फुटमध्यपहा स्यात्, चन्द्रग्रहणे स मध्यग्रहः पूर्णमास्यन्तः सूर्यग्रहणे स एव लम्बनसंस्कृतः स्फुटदर्शान्तः, अथ स्पार्शिकस्थित्या स्पार्शिकविमर्दन च वर्जिते हीने पर्वान्ते तिथ्यन्ते यथाक्रमं स्पर्श सम्मीलनकं च स्यात्, अथ निजाभ्यां स्वीयाभ्यां मौक्षिकाभ्यां युक्तेऽस्मिन् पर्वान्तकाले क्रमेण मोक्षसमुन्मीलनकं च स्यात,उभयोश्छायच्छादकयोमण्डले सम्पर्कः सम्मीलनमिति,छायावृत्ताखिलग्रसनंछायबिम्बादर्शनमित्यर्थः। मध्यग्रहमिति यावत्, शराडुलमानेन छादनच्छादनं छन्नमित्यर्थः । तन्मध्यग्रहणमेतस्मादधिकं न छाद्यते इत्युन्मीलनमिति, मध्यग्रहणान्मुच्यमाने छायबिम्बस्पर्शनमात्रं मोक्ष इत्युभयोर्बिम्बयोः पृथग्भावः छायबिम्बाधिको यावद्धासः, स्पर्शस्थित्या ४ । ३८ पर्वान्तकालम् ११ । ३८ हीनोजातः स्पर्शकालः ७ । ० स्पर्शमर्दन १ । ५८ रहितो जातः सम्मीलनकालः ९।४० तिथ्यन्तः ११ । ३८ मोक्ष
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com