________________
गणककुमुदकौमुदीटीकासमेतम् । (२) *
मन्दोच्चानि।
"
१८८
१५
२२
२१
२८
° °
अथ शीघ्रफलोपयुक्तान्पराख्यान शीघ्रोच्चानुपजात्याह
कुकुञ्जरा वेदकृतास्त्रिदस्राः सप्ताहयो विश्वमिताः पराख्याः। भौमादिकानामथमध्यमोऽर्कः शीघ्रोच्चमिज्यारशनैश्चराणाम् ॥२॥
एकाशीतिः ८१ चतुश्चत्वारिंशत् ४४ त्रयोविंशतिः २३ सप्ताशीतिः ८७ त्रयोदश १३ परमाः क्रमेण भौमादीनां पराख्याः एते भौमादीनां परमफलानि जीवारूपाणि एतेषां धनूंषि परमशीघ्रफलानि तद्यथा भौमस्य ४२ । ४० बुधस्य १।३४।४० गुरोः १ । • शुक्रस्य ४।६।५० शनेः ६।११।५ अथ ग्रहाणां शीघोच्चं कथयति-बुधशीघोच्चं शुक्रस्य च मध्यमाधिकारे प्रोक्तम्, अन्येषां गुरुभौमशनीनां मध्यमोऽर्कः शीघ्रोचं ज्ञेयम् ॥ २॥
अथ मन्दकेन्द्रशीघ्रकेन्द्रपदधनर्णसंज्ञामुपजात्याहग्रहोनमुच्चं मृदु चञ्चलं च केन्द्रे भवेतां मृदुचञ्च
लाख्ये । त्रिभिस्त्रिभिभैः पदमत्र कल्प्यं स्वर्ण ' फलं मेषतुलादिकेन्द्रे ॥३॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com