Book Title: Vamdhwajvinirmita Sankettika taya Sahit Udayanacharya Nibaddha Nyayakusumanjali
Author(s): Nagin J Shah
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 31
________________ 16 * वामध्वजकृता सङ्केतटीका तस्यापि तत्त्वमदहन[त्वं] वाङ्मात्रेणा- शक्यमपाकर्तुम् / न हि दहने कर्तव्येऽसावदहनजनकस्वभावो न भवतीति परेषामभिमतमित्यर्थः / दहने जनयितव्ये तत्स्वभावानभ्युपगमे पुनरेकजातीयकारणानुपपत्तिः / स्वभावान्तरस्य दहनजनकत्वाभ्युपगमात् / स एवादहनजनकत्वस्वभावमतिक्रम्य स्वभावान्तरेण दहनं जनयति यत इत्यभिप्रायः / प्रकृतमुपसंहरन् प्रत्यक्षानु-मानप्रमाणमाह [18A] - तस्मादिति / ननु स्वरूपमेव विचित्रमस्तु कृतं सहकारिवैचित्र्येणेत्यत आह - न चेति / अविचित्रस्वरूपमेव प्रदीपमृदादि विचित्रतैलवर्तिविषयकुलालतरुताल्यमहाप्रयत्नादीनासाद्य वर्तिविकारादिघटशरावादिकार्यमर्जयतीति सार्वजनीनमेतत् / न तु सहकारिवैचित्र्यानुप्रवेशमन्तरेणैव तथोत्पन्नक्षणमुपादाय कार्यवैचित्र्यमुपपादयिष्यत इत्यत आह - न त्विति / तदनपेक्षः सहकार्यसहितस्तथा विचित्रो नैवेत्यर्थः / बौद्धमतेऽपि सहोत्पन्नविचित्रसहकारित एव क्षणो विचित्रकार्यमर्जयति / अन्यथा विषयासन्निधावपि प्रदीपाद् विषयप्रकाशो दुर्वार इति तात्पर्यम् / / 18. अस्तु दृष्टमेव सहकारिचक्रं किमपूर्वकल्पनयेति चेत् न / विश्ववृत्तितः / विफला विश्ववत्तिर्नो न दःखैकफलापि वा / दृष्टलाभफला नापि विप्रलम्भोऽपि नेदृशः // 8 // यदि हि पूर्वपूर्वभूतपरिणतिपरम्परामात्रमेवोत्तरोत्तरनिबन्धनम्, न परलोकार्थी कश्चिदिष्टापूर्तयोः प्रवर्तेत, न हि निष्फले दुःखैकफले वा कश्चिदेकोऽपि प्रेक्षापूर्वकारी घटते, प्रागेव जगत् / लाभपूजाख्यात्यर्थमिति चेत् ? लाभादय एव किंनिबन्धनाः ? न हीयं प्रवृत्तिः स्वरूपत एव तद्धेतुः यतो वाऽनेन लब्धव्यम्, यो वैनं पूजयिष्यति / स किमर्थम् ? ख्यात्यर्थमनुरागार्थं च, जनो दातरि मानयितरि च रज्यते, जनानुरागप्रभवा हि सम्पद इति चेत् / न / नीतिनर्मसचिवेष्वेव तदर्थं दानादिव्यवस्थापनात् / त्रैविद्यतपस्विनो धूर्तबका एवेति चेत् न / तेषां दृष्टसम्पदं प्रत्यनुपयोगात् / सुखार्थं तथा करोति इति चेत् न / नास्तिकैरपि तथाकरणप्रसङ्गात्, सम्भोगवत् / लोकव्यवहारसिद्धत्वादफलमपि क्रियते, वेदव्यवहारसिद्धत्वात् संध्योपासनवदिति चेत्, गुरुमतमेतन्न त गरोर्मतम, ततो नेदमनवसर एव वक्तुमुचितम् / वृद्धैर्विप्रलब्धत्वाद् बालानामिति चेत् न / वृद्धानामपि प्रवृत्तेः / न च विप्रलम्भकाः स्वात्मानमपि विप्रलभन्ते / तेऽपि वृद्धतरैरित्येवमनादिरिति चेत् / न तर्हि विप्रलिप्सुः कश्चिदत्र यतः प्रतारणशङ्का स्यात् / इदं प्रथम एव कश्चिदनुष्ठायापि धूर्तः पराननुष्ठापयतीति चेत् / किमसौ सर्वलोकोत्तर एव यः सर्वस्वदक्षिणया सर्वबन्धुपरित्यागेन सर्वसुखविमुखो ब्रह्मचर्येण तपसा श्रद्धया वा केवलपरवञ्चनकुतूहली यावज्जीवमात्मानमवसादयति, कथं चैनमेकं प्रेक्षाकारिणोऽप्यनुविदध्युः / केन वा चिह्ननायमीदृशस्त्वया लोकोत्तरप्रज्ञेन प्रतारक इति निर्णीतः ? न ह्येतावतो दुःखराशेः प्रतारणसुखं गरीयः / यतः पाखण्डाभिमतेष्वप्येवं दृश्यते इति चेत् / न / हेतुदर्शनादर्शनाभ्यां विशेषात् / अनादौ चैवम्भूतेऽनुष्ठाने प्रतीयमाने प्रकारान्तरमाश्रित्यापि बहुवित्तव्ययायासोपदेशमात्रेण प्रतारणा स्यात्, न त्वनुष्ठानागोचरेण कर्मणा / अन्यथा प्रमाणविरोधमन्तरेण पाखण्डित्वप्रसिद्धिरपि न स्यात् // 8 // ___ अस्तु दानाध्ययनादिरेव विचित्रो हेतुर्जगद्वैचित्र्यस्येति चेत् न / क्षणिकत्वात्, अपेक्षितस्य कालान्तरभावित्वात् /

Loading...

Page Navigation
1 ... 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210