Book Title: Vamdhwajvinirmita Sankettika taya Sahit Udayanacharya Nibaddha Nyayakusumanjali
Author(s): Nagin J Shah
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 143
________________ 128 * वामध्वजकृता सृङ्केतटीका चेत् / गतमिदानी वेदप्रामाण्यप्रत्याशया, न ह्यनादौ संसारे स्वर्गकामो यजेतेति वाक्यार्थः केनाचिनावगतः, सन्देहेऽपि प्रामाण्यसन्देहात् / न च तत्रापि कालकलाविशेषाः परिस्फुरन्ति / न चैकजन्मावच्छेदपरिभाषयेदं लक्षणम्, तत्राप्यनुभूतविस्मृतवेदार्थं प्रति अप्रामाण्यप्रसङ्गात् / कथं तर्हि स्मृतेर्व्यवच्छेदः ? अननुभवत्वेनैव / यथार्थो ह्यनुभवः प्रमेति प्रामाणिकाः पश्यन्ति / 'तत्त्वज्ञानात्' इति सूत्रणात्, 'अव्यभिचारि ज्ञानम्' इति च / ननु स्मृतिः प्रमैव किं न स्यात्, यथार्थज्ञानत्वात् प्रत्यक्षाद्यनुभूतिवदिति चेत् / न / सिद्धे व्यवहारे निमित्तानुसरणात्, न च स्वेच्छाकल्पितेन निमित्तेन लोकव्यवहारनियमनम्, अव्यवस्थया लोकव्यवहारविप्लवप्रसङ्गात् / न च स्मृतिहेतौ प्रमाणाभियुक्तानां महर्षीणां प्रमाणव्यवहारोऽस्ति, पृथगनुपदेशात् / उक्तेष्वन्तर्भावादनुपदेश इति चेत् / न / प्रत्यक्षस्यासाक्षात्कारिफलत्वानुपपत्तेः, लिङ्गशब्दादेश्च सत्तामात्रेण प्रतीत्यसाधनत्वादिति / 105. अन्यथेति / व्यवच्छित्तिप्रत्ययजननेन स्वभावसामर्थ्यमभ्युपगन्तव्यम्, तवापीति विशिष्टतालक्षणोपकाराधानेऽप्युपकारान्तरापा[तं] स्यादिति / जनणां(नानां) संयोगसमवायबलेनैव द्रव्यगुणकर्मोपरक्तप्रत्ययो भवन् 'अघटं भूतलम्' इत्यत्राभावो[प]रक्तः कथमसत्यां विशिष्टतायां स्यात् / न ह्यत्र भावाभावयोः सङ्गमनिराकरणे सिद्धे न(ना)तिप्रसङ्गभयादपि विशिष्टताऽभ्युपगन्तुं शक्येत्याशयः / तत्र द्रव्यगुणकर्मणैवैतदपीति चेत्, न, समवायविलोपप्रसङ्गात् / अधिकस्तत्र प्रवाहो हीयते, न तु प्रतीयते, न तु प्रतीयमान इति चेत्, तुल्यमितरत्रापि / बाधोऽत्रास्तीति चेत् तदनभिधानासङ्गतः, समवायो वा पराभ्युपगतपदार्थ(र्थः) संभवति विशिष्टताविशिष्टप्र[त्] य[य]वत् / विशिष्टप्रत्ययवता स्वभावरूपेणैवैतदपीति चेत् समवायविलोपप्रसङ्गात् / बाधोऽस्तीति चेत् तदनभिधानादनुपलम्भमात्रस्य चोभयत्रासुवगुयवचत्वात् / वाचकसम्भेदमात्रमिदमिति चेत्, न, इ(त)द्भेदमित्यादावपि तत्प्रसङ्गादिति / अत्रोच्यते / [110B] विशिष्टता 'स्मि(स्मृ)त्य(त्यु)परक्तप्रत्ययान्यथानुपपत्त्या वावसीयते विशिष्टप्रत्ययान्यथानुपपत्त्या वा? नाद्यो, अतदाधारव्यावृत्त्या विशेष्यस्य विशेषणबुद्ध्यादिमनारोपवर्तितामात्रस्यो(स्या) परा(र)मार्थत्वात् / न द्वितीयः, विशिष्टतयैव व्यभिचारात् / तथापीहप्रत्ययहेतुतया रूपादाविवाभावेऽपि समवायः सिद्ध्येत्, असिद्धौ न क्वचिदिति समवायविलोप इति तु विशिष्टतामांसिद्ध्यनतु (विशिष्टता मा सिद्धयतु) गुणमप्रस्तुतमित्युपेक्षणीयं समवायप्रतीतिपरिपन्थि तावद् भवतीति चेत् ततः किं तस्या(स्य) अप्रस्तुतत्वात् / यदापि तत्प्रस्तावस्तदापि भूतला(ल) भावापेक्षया / 'इह भूतले' इति प्रत्ययः किं निषिध्यमानसंयोगप्रतिसम्बन्धिघटाद्यपेक्षयेति / यत्किञ्चिदेतत् / ननु तथापीति पृच्छाम: समवायवृत्त्यैव रूपादिवदभावोऽपि किं न भूतलविशेषणमिति चेत् / न, प्रमाणाभावात् / इह-प्रत्ययस्य त्वन्यापेक्षत्वस्योक्तत्वात् / समवेतकार्यस्य तन्नाशे ना(ना)शप्रसङ्गात् / प्रध्वंसविनाशकलनायां च कल्पनागौरवप्रसङ्गात् / इत्याशयवानुपाध्यन्तरमास(श)[का(क्य) निराकरोति - ज्ञाततेति / स्मृतिव्यवच्छेदार्थमनधिगतग्रहणमिच्छन्ति मीमांसकाः / ज्ञाततापक्षे च न स्मृतेरपि व्यवच्छेदः स्यादित्याह - तत्सद्भावेऽपीति। एतावता प्रबन्धेन प्रत्यक्षधारावाहिकबुद्धिवत् तदुपाधिविशिष्टग्रहो नास्तीति समर्थितं संप्रति तत्संदेहेऽप्यन्यत्र वेदे उभयसिद्धप्रामाण्ये अधिगतमर्थमधिगमयति प्रामाण्यस(सं)भव इति न्यायामे(त्याज्यमे)वानधिगतग्रहणमन्यथा वेदाप्रामाण्यस्वीकार इति त[द्] दु[रु] त्तरं व्यसनमित्याह - अस्तु वेति / कालत्रयापरामृष्टभावतया विधिवाक्यादितज्ज्ञानेन तत्कालविशिष्टताभ्युपगमं 1-2. भ्रष्टः पाठः /

Loading...

Page Navigation
1 ... 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210